SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. नैयायिकस्य रविकान्तमणेस्तु तस्मिन् उत्तेजकत्वमत एव न शक्तिची ।।९३५॥ मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति. पक्षे गुरुत्वमपरापरशक्तियोगात् ॥ तजन्मनाशपरिकल्पनतो गुरुत्व मेकान्ततत्त्वमननानिपुणस्य किञ्च ॥ ९३६ ॥ वहौ तृणादिजनिते पृथगेव किञ्च वैजात्यमक्षचरणानुगतैः प्रकल्प्य ॥ हेतुत्वमभ्युपगतं नियतं तृणादेस्तत्तद्विलक्षणहुताशनजातिमत्सु ॥९३७॥ वहित्वजातिमति नो व्यभिचारतस्स्या द्धेतुत्वमस्य तु तृणत्वमणित्वधम्मैः ॥ शक्त्यैव किन्तु दहनार्जिकया ततो नो वैजात्यकल्पनमिह श्रुतिपाठकानाम् ॥९३८॥ फूत्कार एव सहकृत्तणतोऽग्निभावे नो मन्थनादि नियमो न समानशक्तौ ॥ शत्याऽन्यया तदुपपादनयत्नवत्सु वैजात्यमेव वरमित्यपि यौगपन्थाः ॥९३९॥ नो हेतुता भवति जातिरखण्डधर्मों ना वा सखण्ड इह किन्तु भवेत्तथा च ॥ नास्यास्स्वतो भवति धीरत एव सावच्छिन्नत्वमभ्युपगतन्नियमेन तस्याम् ॥ ९४०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy