SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥ शक्तिविचारः॥ (१७३) एवं स्थिते यदि भवेदिह शक्तिरेवावच्छेदिका जनकताग्रहणात्तदाऽस्याः ॥ पूर्व ग्रहोऽभिमत एव सखण्डबोधोऽवच्छेदकावगमनन्न यदन्तरेण ॥९४१॥ शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोधग्राह्या भवेन्नहि परन्वनुमानवेद्या । सा चानुमा जनकतामतिमन्तरा नोऽन्योन्याश्रयः स्फुटमिहेति च गौतमोयाः॥९४२ शक्तिस्तथा भवति किं स्वत एव किंवा स्वाधारकारणबलादथ वाऽन्यहेतोः ॥ स्वस्मात्स्वजन्म नहि युज्यत एव नैकं यत्कार्यकारणतयाभिमतं जनानाम् ।।९४३॥ आये न चेदभिमतो जनक विनैव शक्तेर्भवस्तव तदा नियता न सा स्यात् । स्वाधारकारणगता स्वपरा द्वितीये शक्तिर्मता यदि तदा वनवस्थितिवः ॥९४४॥ शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात् किन्नो भवेत्त्वदुपदार्शत एव दोषः ॥ नाधारदेशनियमो भवितान्तिमे ते शक्यतोऽन्यजनकादुपपत्तिरस्याः ॥९४५॥ यहद् गुणादि समवायिषु वस्तु विद्वन् सञ्जायते न जनकव्यतिरिक्तभावे ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy