SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ (१७४) न्यायसिन्धी manovinhvvvvminnnnnvAVIVA-AARARowwww शक्तिस्तथैव भवता समुपासनीयाss. धारस्ततो जनक एव तवापि मान्यः ॥९४६॥ शक्तिं विना भवति नैव स चापि शक्त शक्ती त्वदुक्तनयतो ह्यनवस्थितिस्ते ॥ इत्यादिदोषभयतो न च शक्तिसिद्धि र्वेदान्तिनामपि मते भवितेति योगाः ॥९४७॥ नेतेऽक्षपादसुततोऽभिमतास्तु दोषा जैनोक्तशक्तिविषये प्रभवन्ति तत्त्वे ॥ शक्तिस्स्वरूपसहकारिविभेदतो यज्जैनाहधा प्रकटिता ननु तैरबोध्या ॥९४८॥ या हेतुता जनकगा ननु सैव शक्तिः जर्जात्यादिवद् भवति साऽनुगता कथञ्चित् ॥ साधारकारणबलाञ्च तदात्मभूतोत्पन्ना स्वरूपनियता निजशक्तिरिष्टा ॥९४९॥ या स्वान्यकारणसमग्रसमन्वयोत्था स्वस्मिन् स्वभिन्नजनकेषु च कार्यतः प्रात् ॥ यामन्तरेण नहि कार्यभवे समर्थो वन्यादिको भवति ता सहकारिशक्तिः ॥९५० एषा विधाऽपि वचनान्तरतोन्यतन्त्रे वप्यस्ति सिद्धिविषयो न जिनकल्प्या ॥ यद्योग्यतात्मकफलोपहितत्वभेदाहेतुत्वमत्र कथितं द्विविधञ्च हेतौ ॥९५१॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy