________________
|| शक्तिविचारः ॥
aat यथा जनकशक्तिरनन्यरूपा शक्तिस्तथैव प्रतिबन्धकतास्वरूपा ॥
(१७५)
दाहादिकार्यजननाक्षमतानुकूला
मण्यादिभावनियता तदनन्यरूपा ॥९५२॥
सापि स्वरूपसहकारिविभेदतोऽत्र द्वेधाऽऽश्रयस्य जनकात् प्रथमा तु तत्र ॥ उत्तेजकापगमसन्निधितो द्वितीया
सोत्तेजके सति न जायत एव यस्मात् ॥९५३॥
मण्यादि भाव सहचारबलाद्विनाशः
किं वास्तु दाहजनकानलहेतुतायाः ॥ शक्तेस्तदुद्भवफला त्वपरापि शक्ति
नौ समस्ति तत एव पुनर्भवोऽस्याः ॥९५४ मण्यादिकेऽग्निनिकटेऽपिच दाहशक्ति
इशक्त्या स्वजन्मफलया मुहुरेव जाता ॥ मण्यादिनाशदकवशावतिष्ठ तेनो
नो तावता भवति दाहभवोऽपि तस्याः ॥९५५॥ मण्यादिकेष्वपगतेषु तु सैव दाहं
वहिनस्थिता ननु करोति मते जिनानाम् ॥ उत्तेजकाननुगतः पुनरत्र शक्ते
मण्यादिको भवति नाशकृदन्यथा नो ॥९५६
शक्त्यारिमका जनकताऽभिमता यतो नावच्छेदकस्य तत एव भवेद्व्यपेक्षा ॥