SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ || शक्तिविचारः ॥ aat यथा जनकशक्तिरनन्यरूपा शक्तिस्तथैव प्रतिबन्धकतास्वरूपा ॥ (१७५) दाहादिकार्यजननाक्षमतानुकूला मण्यादिभावनियता तदनन्यरूपा ॥९५२॥ सापि स्वरूपसहकारिविभेदतोऽत्र द्वेधाऽऽश्रयस्य जनकात् प्रथमा तु तत्र ॥ उत्तेजकापगमसन्निधितो द्वितीया सोत्तेजके सति न जायत एव यस्मात् ॥९५३॥ मण्यादि भाव सहचारबलाद्विनाशः किं वास्तु दाहजनकानलहेतुतायाः ॥ शक्तेस्तदुद्भवफला त्वपरापि शक्ति नौ समस्ति तत एव पुनर्भवोऽस्याः ॥९५४ मण्यादिकेऽग्निनिकटेऽपिच दाहशक्ति इशक्त्या स्वजन्मफलया मुहुरेव जाता ॥ मण्यादिनाशदकवशावतिष्ठ तेनो नो तावता भवति दाहभवोऽपि तस्याः ॥९५५॥ मण्यादिकेष्वपगतेषु तु सैव दाहं वहिनस्थिता ननु करोति मते जिनानाम् ॥ उत्तेजकाननुगतः पुनरत्र शक्ते मण्यादिको भवति नाशकृदन्यथा नो ॥९५६ शक्त्यारिमका जनकताऽभिमता यतो नावच्छेदकस्य तत एव भवेद्व्यपेक्षा ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy