SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥शक्तिविचारः॥ (१७१) vA wovvwww वैशेषिकस्य च मते परमाणुमात्र पाके घटादिपिठरस्य यथैव नाशे ॥ जातेऽपि स्मृष्टिरपरा परमाणुमात्राचित्रा तथैव न च पुद्गलतोऽपि किं सा॥९३०॥ पाकप्रभेदघटना यदि तत्र तेषां शक्तिप्रभेदभजना न च तत्र किन्नः ॥ शक्त्यैकजातिरपि पुद्गल एव भिन्नान् भूम्यादिकान् सृजति नात्र कुतर्कबाधः ॥९३१॥ मीमांसको विहतशक्तिरबाध्यमानां शक्तिं परैर्यदि न साधयितुं समर्थः ॥ किं तावता जिनमताखिलतत्वविज्ञाः स्याहादशक्तिशरणा न च शक्तिमन्तः ॥९३२॥ वहौ स्थितेऽपि मणिसन्निधितो न दाहो पज्जायते भवति तद्विगमे च दाहः ॥ सत्वेऽपि सूर्यमणिसन्निधितो मणेर्वा ... वहौ ततश्श्रुतिविदा ननु शक्तिरिष्टा ॥९३३।। नेयायिकैः पुनरिहानुभवापलाप दोषाकुरैरधिककल्पनभीतिमद्भिः ॥ स्याद्वादमुद्रितपदार्थविवेकशून्यै स्सा लाघवोहबलशालिभिरिष्यते नो ॥९३४॥ दाहे मणेस्तु प्रतिबन्धकता तथा तद्राहित्यमस्य जनकं इयमेव कल्प्यम ।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy