SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ शब्दस्य पौद्गलिकत्वव्यवस्थापनम् । (२९) धर्मस्वरूपवदतोऽत्र मतश्च धर्मी धर्मे विशेषणमपीति जिनानुगानाम् ॥१४९॥ धर्मो यथैव न च धर्मिविभिन्नरूपो धर्मी तथैव न च धमविभिन्नरूपः ।। एकान्ततो हि तत एव विशिष्टबुद्धिरन्योन्यतोऽस्तु न च काचिदिहास्ति हानिः१५० एवञ्च मुग्धजनतापि विचित्ररूपं पश्यश्च दण्डपुरुषघ्यमेव बद्धम् ॥ पूर्वक्षणेऽपि नयनेन न वक्ति यत्तु तत्रान्यहेतुविरहो न च बुद्ध्यभावः ॥१५१॥ स्वात्मप्रतिष्ठितमिदं जगदुक्तवान्य तयुक्तमेव जिनतन्त्रसमाभयेण ॥ भेदेऽप्यभेद इह यत्सकलेषु जैने स्सत्वादिधर्मघटनाकृत उक्त एव ॥१५२|| या चानवस्थितिघटाऽन्यसमाश्रितत्वे प्रोक्ताऽत्र सूक्ष्ममतिना न च सा तु युक्ता ॥ आकाश आश्रयतयैव मतोऽखिलानां नास्याश्रयो भवति कोऽपि कुतोऽनवस्था।[१५३॥ एकप्रदेशवति तत्र तदन्यदेशावच्छिन्न एष ननु तिष्ठतु तावतापि ॥ साधारतानियम आहतसम्प्रदाये उक्तः परौनिखिलभावगतोऽपि युक्तः ॥१५४॥ AAM
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy