SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ( ३० ) न्यायसिन्धौ, नन्वत्र तार्किकमतेन विभुर्निरंशशब्दाश्रयः प्रथित एष न किन्तवापि ॥ येनांशकल्पन परिश्रमतोऽपि मुक्तिः श्रेयस्करी नभसि ते भविता तदानीम् ॥ १५५॥ शब्दो गुणो यदि भवेन्ननु युक्तमेतत् स्यात्किन्तु पौगलिक एष मते जिनानाम् ॥ सङ्ख्याक्रियादिमतिरत्र यतो गुणत्वा भावप्रसाधनपरा विशदा न बाध्या ॥ १५६ ॥ साक्षान्न तस्य यदि किन्तु परम्परात सङ्ख्या तवाश्रयगता किमु हेतुगा सा ॥ द्वित्त्वादिधीनहि भवेत् प्रथमे द्वितीये स्यादेकतामतिलयो बहुकारणोत्थे ॥१५७॥ दूरादयं झटिति शब्द उपागतोऽयं शाङ्खश्रुतिञ्च बधिरीकुरुते बलीयान् ॥ शैले स्वयं प्रतिहतः पुनरेति कर्णे द्वारदतोऽयमखिलो मम भाति नो ते ॥ १५८॥ इत्यादिधर्भवति तत्र विना न कर्म सत्त्वे च तस्य गुणता नहि युक्तिसिद्धा ॥ सर्वा मतिर्मतिमतामुपचारतो नो मुख्यात्तथाभ्युपगमे वद कोऽत्र दोषः ॥ १५९ ॥ नाकाशरूपमिह तु श्रवणं मतं च तत्त्वेऽखिलस्य युगपत्पुरुषस्य बुद्धिः ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy