SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ (२३२) न्यायसिन्धौ. किश्चास्य साध्यविरहप्रतिबन्धतो जैरिष्टं विरुद्ध इति नाम निजार्थयुक्तम् ॥ २६५ ।। अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो दोषो द्विधा जिनमतेऽभिमतो नयज्ञैः ॥ वादिद्वयान्यतरभेदबलात्स्वरूपा द्धत्वप्रसिद्धिरिति सोऽभिमतो न चान्यः २६६ पक्षे तु हेतुविरहोऽभिमतस्स्वरूपासिद्धिनयेऽक्षचरणानुमते न जैनैः यस्मान्न पक्षघटनामतिराहतानां हेतौ मताऽनुमितिहेतुतया तृतीया ॥ २६७ ॥ बाधस्तु दर्शितदिशा ननु पक्षदोषो नो हेतुदोष इति तद्भजनं यथार्थम॥ दोषो न चेष्ट इह सत्प्रतिपक्षनामा नो न्यूनताविभजने तत आर्हतानाम् ॥२६८॥ दृष्टान्तदोषभजना नवधाऽन्वयेन स्यादत्र तावदथ च व्यतिरेकतोऽपि ॥ दृष्टान्तामणि मतः प्रथमस्वसिद्धि स्साध्यस्य सिद्धिजनकस्य तथोभयस्य ॥२६९॥ लिङ्गस्य लिङ्गिन इहाभिमतश्च तत्र सन्देह एवमुभगेरपि सम्मतस्सः ॥ सोनन्वयश्च कथितोऽकथितान्वयश्च स्याद्व्यत्ययात्तदुभयान्वयदर्शनश्च ॥ १२७० ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy