________________
॥ चावकमतप्रदर्शनम्
शृङ्गं शशीयमपि किन्न मतन्त्वयाऽङ्ग नो दृश्यते क्वचिदपीति न तन्मतं चेत् ॥ आत्मोपलब्ध इह किं भवता कदाचि -
नेत्रादिना ननु यतो न भवेत् स मिथ्या ५५५ नाहं प्रतीतिविषयो भवतामिहात्मा
गौरोऽहमित्यनुभवो हि शरीरधम्मैः ॥ एकत्र धर्मिणि सहावगतौ प्रवीणोऽहन्त्वस्य सुख्यहमिति प्रथनन्तु मिथ्या ॥ ५५६॥ लिङ्गं न चात्र निरुपद्रवमीक्ष्यते यत् तेनानुमानमपि तस्य भवेन्न सिद्धौ ॥ नो व्याप्तिबुद्धिमनपेक्ष्य तवानुमायाः faralaistभमतो बुध लिङ्गजायाः ॥ ५५७ ॥ व्याप्तिग्रहो भवति न व्यभिचारशङ्काभङ्गानुकूलमनपेक्ष्य च तत्र तर्कम् ॥ व्याप्तिग्रहञ्च विरहय्य न तर्कजन्म
तत्रापि किं भवति न व्यभिचारशङ्का ||५५८|| तस्याः क्षयोऽपि यदि तर्कसमाश्रयेण
(०३)
स्याच्चक्रको भ्रमणतोऽभ्रमणेऽनवस्था ॥
व्याप्तिग्रहोऽक्षजनितः किमु लिङजो वा तत्राक्षजो यदि मतो न च युज्यते सः ॥ ५५९॥
यस्मात् पुरःस्थितपदार्थमतौ प्रवीणन्नैत्रादिक व्यवहितार्थमतावलन्नो ॥