SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) न्यायसिन्धौ. व्याप्तिग्रहो निखिलसाधनसाध्यधर्मिग्राही कथं भवतु तेन न लिङ्गजोऽपि ॥ ५६० ॥ नैवागृहीतनियमो ऽनुमितौ समर्थो हेतुस्ततो नियमबुद्धिरिहापि लिङ्गात् ॥ तत्रापि तद्ग्रहणमन्यत एव लिङ्गादेषाऽपरा नियमबुद्धिकृताऽनवस्था ॥५६१ ॥ गौणं प्रमाणमिह नैव मतं बुधानां प्रत्यक्षमात्रमत एव भवेत्प्रमाणम् ॥ गौणात् त्वयाऽनुमितिकारणवृत्तिरुक्ता, गौणत्वतो न तव मानमतोऽनुमानम् ॥ ५६२ ॥ पक्षो यतो भवति साध्यविशिष्टधम्मी व्याप्तिग्रहे स तव साध्यपरो मतोऽथ ॥ व्याप्यस्य पक्षघटनाग्रहणे स धर्मी गौणाद्विना कथय काऽत्र तवास्ति नीतिः ॥ ५६३ ॥ सामान्यमत्र यदि साध्यतया मतन्ते तत्साधनं भवति तर्हि वृथैव सिद्धेः ॥ किञ्च प्रवृत्तिरपि नैव फलार्थिनां स्थाज्ज्ञानं विनाऽन्यदिह तस्य यतो न कार्यम् ५६४ व्याप्यग्रहाद् भवति नैव विशेषरूपrarisraeादिघटना न विशेषतो यत् ॥ प्रत्येक पक्षपरिदर्शित दोषतस्तु, नैवोभयं भवति साध्यतयाप्यदुष्टम् ॥५६५ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy