________________
(१३०)
न्यायसिन्ध
तद्दर्शनेऽपि ननु तर्हि समान कालं किं पश्यतां भवति नो सुखमेव बाह्यम् ॥ ७०३ ॥
इष्टोऽथ ते यदि महानपि देहभेदभिन्नो गुणत्रययुतस्तत एव यस्याम् ॥ बुद्धौ भवेदुपचयो ननु यस्य तस्यां तस्य स्वतुल्यबहिरर्थगुणव्यपेक्षा ॥७०४ ॥ एवं स्थिते भवति सत्त्वगुणप्रकर्षे बुद्ध सुखात्मप्रतिबिम्बनमर्थराशेः ॥ सत्त्वोदयादथ च तद्विपरीततस्स्याद् दुःखादिजन्मनियमो ऽप्युपपन्न एवम् ॥७०५ ॥ नन्वेतदप्यनुपपन्नमवैहि यस्मात् सत्त्वादिवृद्धयुपचयादि भवेत्कथञ्चितः ॥
भिन्नत्वयोगिषु महत्सु समानकाले बा कथं भवतु चैकतयाऽवभाते ॥ ७०६ || एकक्षणेऽपि यदि बाह्यघटादिवस्तु स्वद्रष्टृभेदवशतस्तु विभिन्नमेव । तस्मात्सुखादिगुणवृद्धधुपमर्दनाभ्यां
www.
भिन्नावभासि प्रतिबिम्बनमस्ति तर्हि ॥७०७ ॥ एकान्ततत्ववचनन्तव नैव सिद्धयेrasi घटनोपगमेन किञ्च । बाह्ये गुणत्रयसमाश्रयणं विनाऽपि बुद्ध भविष्यति सुखादि विचित्रतात् ॥७०८ ॥