SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ (१३०) न्यायसिन्ध तद्दर्शनेऽपि ननु तर्हि समान कालं किं पश्यतां भवति नो सुखमेव बाह्यम् ॥ ७०३ ॥ इष्टोऽथ ते यदि महानपि देहभेदभिन्नो गुणत्रययुतस्तत एव यस्याम् ॥ बुद्धौ भवेदुपचयो ननु यस्य तस्यां तस्य स्वतुल्यबहिरर्थगुणव्यपेक्षा ॥७०४ ॥ एवं स्थिते भवति सत्त्वगुणप्रकर्षे बुद्ध सुखात्मप्रतिबिम्बनमर्थराशेः ॥ सत्त्वोदयादथ च तद्विपरीततस्स्याद् दुःखादिजन्मनियमो ऽप्युपपन्न एवम् ॥७०५ ॥ नन्वेतदप्यनुपपन्नमवैहि यस्मात् सत्त्वादिवृद्धयुपचयादि भवेत्कथञ्चितः ॥ भिन्नत्वयोगिषु महत्सु समानकाले बा कथं भवतु चैकतयाऽवभाते ॥ ७०६ || एकक्षणेऽपि यदि बाह्यघटादिवस्तु स्वद्रष्टृभेदवशतस्तु विभिन्नमेव । तस्मात्सुखादिगुणवृद्धधुपमर्दनाभ्यां www. भिन्नावभासि प्रतिबिम्बनमस्ति तर्हि ॥७०७ ॥ एकान्ततत्ववचनन्तव नैव सिद्धयेrasi घटनोपगमेन किञ्च । बाह्ये गुणत्रयसमाश्रयणं विनाऽपि बुद्ध भविष्यति सुखादि विचित्रतात् ॥७०८ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy