SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥ साङ्ख्यमतरवण्डनम् ॥ एतेन किञ्चिदिह किश्चिदपेक्ष्य सस्वरूपात्मना जननतस्सुखकारि तस्य । दुःखात्मना तु जननादथ दुःखकारिमोहात्मना जननतो ननु मोहकारि ॥७०९॥ एतन्निरस्तमथ वाऽत्र कथम्नु पक्षे यो यस्य दुःखजनकोऽथ स एव तस्य । कालान्तरे भवतु मोहजनौ समर्थ आनन्दहेतुरपि सैव कथञ्च भावः ॥७१०॥ आत्मा तु चेतनतया तव सम्मतो यः कर्ता स एव सुखदुःखफलोपभोक्ता ॥ अस्तु प्रधानमहदादि निरर्थकन्ते कटस्थता किमिह सत्त्वविरोधिनी नो ॥७११॥ स्वाभाविकस्य विगमो न कदाचिदस्ति . दुःखादिकं पुरुषगं यदि चेत्तदाऽस्य ॥ मुक्तावपि प्रकटनश्च भवेत् स्वभावात् तस्मात् सुखादिगुणतो वियुताः पुमांसः॥७१२॥ एकाश्रितत्वमिह कर्तृतया सुखादेः प्रत्यक्षतः प्रथत एव न कर्तृताऽपि ॥ युक्ता तथाऽऽत्मनि सुखादिगुणैर्विहीने इत्येतदप्यनुचितं कपिलानुगानाम् ॥७१३॥ दुःखादि तस्य ख कार्मणदेहयोगाज्जैनैर्मतं भवति तहिगमेऽस्य नाशः॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy