SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (४०) न्यायसिन्धौ. इत्थन्न चानुमितिरत्र तव प्रमाण सुस्पष्टदृष्ट इह हि व्यभिचारदोषः ॥ भिन्ना प्रभापि नियमेन घटादिना यत् सार्द्ध प्रकाशविषयो न पृथक्त्वतस्तु ॥२१०॥ किं वा न चित्रमतिरत्र पृथक्पदार्थात् संवेद्यते भवतु येन न हेस्वसिद्धिः॥ निलादिभिन्नतनुरेव यतस्तु पीता कारो मतो स्फुटवपुः प्रथते न चेक्यात्॥२१॥ ज्ञानादभिन्नतनुता यदि चेत्तवार्थे पीतान्न नीलमपि भिन्नमभेदतः स्यात्॥ ज्ञानं यदेकमुभयादपृथक्स्वरूपं चित्रन्वयेव विनिभालितमत्र चित्रम् ॥२१२॥ नो नीलपीतरचितव्यतिरिक्तचित्रा कारोऽपि चित्रमतिगोऽत्र निरीक्ष्यते ज्ञैः॥ नीलादिभिन्नतनुतैव भवेच्च येन ते चित्रबुद्धिनियता खलु चित्रताख्या ॥२१३॥ अर्थक्रिया घटपटादिपृथक्स्वभावान्नैका विरुद्धघटनात् तत एव बाह्ये ॥ भेदो यथा ननु तथा प्रतिभाससाङ्क ऱ्यांपत्तितो न च कथम्मतिगोऽपि भेदः॥२१४॥ किन्नो घटोऽयमितिवत्तव सम्प्रदाये ज्ञानं घटः पटमठाविति वाग्विलासः॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy