SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥ योगाचारमतखण्डनम् ॥ (४१ ) पूर्वः परोऽथ नियमो न च दश्यते योऽभिन्नो हि येन प्रथितश्च तयोः प्रयोगे ॥२१५॥ तादात्म्यतो विषयता नियता मतेर्हि ग्राह्य घटादि यदि तेन मतेरभिन्नम् ॥ सर्वज्ञता सुगततोऽपगता तदा ते सर्वस्य चैक्यमुत वा तदभिन्नतातः ॥ २१६ ॥ नो लाघवाद भवति मानवहिष्कृताहा वस्त्वैक्यसिद्धिरिह येन तव व्यवस्था । तत्त्वे कथं घटपटादिपदार्थजातो नेकस्वरूप इति किन्न भवेत्प्रसङ्गः ॥२१७॥ पूर्व य एव भवता विनिभालितोऽश्वो दृष्टोऽद्य सेव तु मयेति बहिष्पदार्थे । सजायते मतिरसो सदृशस्वतस्ते सादृश्यमत्र मतितो न कथं विभिन्नम् ॥२१८॥ नीलस्य बोधत इयं पृथगेव बुद्धिः पीतत्वगोचरतयेति मतिस्तथा नो ॥ विज्ञानतैव यदि सर्वपदार्थगा स्याद् बाह्यक्षयाद् भवितुमर्हति तर्हि विद्वन् ॥२१९॥ बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा इत्यादिबुद्धिरिह चेद्यदि चान्स्यजानाम् ॥ किन्तर्हि ते न गुरवो भवतां भवेयुलब्धो महानिह गुणस्सुगतेन शिष्यात् ॥२२०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy