________________
॥ योगाचारमतखण्डनम् ॥
(४१ )
पूर्वः परोऽथ नियमो न च दश्यते योऽभिन्नो हि येन प्रथितश्च तयोः प्रयोगे ॥२१५॥ तादात्म्यतो विषयता नियता मतेर्हि
ग्राह्य घटादि यदि तेन मतेरभिन्नम् ॥ सर्वज्ञता सुगततोऽपगता तदा ते
सर्वस्य चैक्यमुत वा तदभिन्नतातः ॥ २१६ ॥ नो लाघवाद भवति मानवहिष्कृताहा
वस्त्वैक्यसिद्धिरिह येन तव व्यवस्था । तत्त्वे कथं घटपटादिपदार्थजातो नेकस्वरूप इति किन्न भवेत्प्रसङ्गः ॥२१७॥ पूर्व य एव भवता विनिभालितोऽश्वो
दृष्टोऽद्य सेव तु मयेति बहिष्पदार्थे । सजायते मतिरसो सदृशस्वतस्ते
सादृश्यमत्र मतितो न कथं विभिन्नम् ॥२१८॥ नीलस्य बोधत इयं पृथगेव बुद्धिः
पीतत्वगोचरतयेति मतिस्तथा नो ॥ विज्ञानतैव यदि सर्वपदार्थगा स्याद्
बाह्यक्षयाद् भवितुमर्हति तर्हि विद्वन् ॥२१९॥ बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा
इत्यादिबुद्धिरिह चेद्यदि चान्स्यजानाम् ॥ किन्तर्हि ते न गुरवो भवतां भवेयुलब्धो महानिह गुणस्सुगतेन शिष्यात् ॥२२०॥