SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( ४ ) न्यायसिधौ. न स्यात्तदा त्वजनकः स्वयमेव भास्यः ॥ व्याप्तिः प्रमाणविषया नहि विद्यतेऽत्र स्याच्चेत्तदेश्वरमतिश्शशशृङ्गकल्पा जन्यत्वतोऽप्यनुगता विशदावभासियोगीश्वरप्रमितितो विमुखा न किं सा ॥ ॥१३॥ किं शुक्लशङ्खगतपीतिमरूपबुद्धे ग्राह्यं विनाऽपि जननं न मतं तवास्ति ॥ १४॥ एतेन लौकिकविशेषणसंविधानाद् योगीश्वरप्रमितिवारणमप्यपास्तम् ॥ साक्षात्करोम्यनुभवस्य बलाद्बुधैय दोषोद्भवेऽप्यभिमतन्ननु लौकिकत्वम् ॥१५॥ न प्राप्यकार्यभिमतं नयनं ततो नोऽध्यक्षा मतिर्भवति हीन्द्रियसम्प्रयोगात् ॥ स्पष्टत्वमेव विबुधैर्जिनतन्त्रविज्ञैः स्पष्टीकृतं तदिह लक्षणमस्य युक्तम् ॥१६॥ तेनेन्द्रियार्थघटनाप्रभवत्वमस्य स्वीकृत्य यैरिह निरूपितमन्यबुद्धेः ॥ ज्ञानस्य भानमिति तेऽपि विचारमार्गा दूरीकृता विशदयन्तु कथं प्रतिष्ठाम् ॥ १७ ॥ योग्यत्वमिन्द्रियनिरूपितमेकमत्र यैलौकिकत्व कलिताद्विषयत्त्वतोऽथ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy