SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ लक्षणभेदविचारः कथयति विबुधोऽन्यस्तत्स्वरूपाऽप्रविष्टं यदिह तदितरस्माद् भेदकं तत्तटस्थम् ॥ भवति पुनरथान्यत् तत्स्वरूपप्रविष्टं विसदृशमतिहेतुर्लक्षणं तत्स्वरूपम् ॥८॥ विषयविमुखमेतन्न प्रवृत्त्यादिकार्ये प्रभवति यत उक्तं तेन तस्य स्वरूपम् ॥ विषयघटितमन्यैर्बाह्यवत् स्वस्वरूपम् विशदयति परन्तन्नान्यतोऽस्य प्रकाशः ॥९॥ ॥ वसन्ततिलकावृत्तम् ॥ सूर्यो यथायमखिलार्थविभासकोऽपि मेघाऽऽवृतत्वविगमे स्वत एव भास्यः ॥ कर्मावृतत्वविलये च तथैव बोधोऽ थग्राहकोऽपि भवति स्वत एव भास्यः॥१०॥ यद्यन्यबोधत इह व्यवसायभानं तस्यापि तर्हि परतस्तु भवेत्प्रकाशः॥ इत्थं व्यवस्थितिलयादनवस्थितिः स्याद् दोषत्रयाऽऽकलितमूर्त्तिरियं न किं वः॥११॥ यद्यक्षजन्यमतिकारणमिष्टमत्र बोधे तु मानसभवे प्रतिबन्धकन्ते ॥ किं गौरवान्न हि बिभेषि विनापि तेन ___ स्वस्मात् प्रकाश उपपद्यत एव यस्मात् ॥१२॥ ग्राह्यो हि बोधजनको यदि सम्मतः स्यान्
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy