SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (२) न्यायसिन्धौ. ॥ शार्दूलविक्रीडितम् ॥ प्रोद्यत्तत्त्वविबोधबीजविदलन्मिथ्याधरोत्थाकुरप्रोत्सप्प॑जिनभक्तिसन्ततिलता जातोपदेशाम्बुतः॥ यस्याशेषनयाम्बुधेर्मुनिवरस्योद्दामधामौकसः श्रीचन्द्रोत्तरवृद्धिनामविदितस्स्यान्मङ्गलायात्र सः॥३॥ ॥ स्रग्धरावृत्तम् ॥ सिद्धान्ताम्भोनिवासं प्रबलपरझषोंढेगकारिप्रवाह मानात्यक्तप्रयोगं सुनयतरिमिलत्स्फीतभङ्गोवि लसिम् ॥ सद्रव्यं बद्धतीर्थ गुणमणिनिलयं प्राप्तपर्यायभावं सद्वृत्तं न्यायसिन्धुं गुरुचरणरतो नेमिसूरिस्त नोति ॥४॥ ॥ मालिनीवृत्तम् ॥ घटपटशकटाद्यास्स्वस्वभावानुसारि व्यवहृतिविषयत्वं यान्ति बुद्धिं विना नो॥ यत इह तत एव ज्ञानतत्त्वं पुरस्ताद् भवति मननयोग्यं लक्षणान्मानतश्च ॥५|| व्यवहृतिरिह लोके त्रिप्रकारा यया सा विबुधजनमता धीलक्षणं तत्तटस्थम् ॥ जिनमतप्रथितैषा त्वात्मरूपा कथञ्चि दिति भवति सदिष्टं लक्षणं तत्स्वरूपम् ॥६॥ विसदृशमतिरिष्टा भिन्नतो लक्षणेन यत इह तत एषा लक्षणादन्यतश्चेत् ॥ भवति ननु विलम्बात् तेन ताटस्थ्यमस्य स्वयमिह यदि सा स्यात् तत्स्वरूपंतदानीम् ॥७॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy