SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ प्रामाण्यस्य स्वतस्त्वपरतस्त्वविचारः ॥ (६५ प्रामाण्यमंशमिह बोधगतं विशेष कर्मक्षयोपशमतो जिनसम्प्रदाये ॥ बोधोऽवगाहत इतीष्यत एवमेव ज्ञानस्वरूपमपि तत्प्रथते न पूर्वम् ॥४४६।। एतेन केवलमतौ प्रमितित्वबुद्धिः स्वस्माद्भवेनिखिलकमलयान्न भिन्नात् ॥ इत्युक्तमेव तत एव तदुत्थबोधे प्रामाण्यसंशयकथाऽपि न सावकाशा ॥३४७॥ किञ्च प्रमाणमपरं यदि नैव किञ्चित् संवादितादिकमपेक्षत आत्मसिद्धौ ॥ मीमांसकाहत इवास्तु तथागतोक्तः । प्रामाण्यभागिह तदागम आप्तमान्यः ॥३४८॥ बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं, बाधात्तदा भवतु तढिरहेण बोधे ।। प्रामाण्यसिद्धिरिति किं परतो न सिद्धि भंड्यन्तरात्तव मता प्रमितौ हिजाग्रय ॥३४९॥ यस्मात्पृथक्तव मते विरहो न तुच्छो बाधस्य किन्तु स भवेच्च तदन्यभावः ॥ संवादिता भवतु वा गुणजन्यता वा किं वाऽन्य एव परतः प्रमितिस्तु सिद्धा॥३५० कण्ठादितोऽक्षरजनिर्जनताप्रसिद्धा तेषान्ततिः कथमजन्यतयाऽभ्युपेया ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy