SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (६६) न्यायसिन्धौ. नित्यवतो भवतु तेन प्रमाणभावः कस्मात्त्वदागमगतः पुरुषापलापात् ॥ ३५१ ॥ दोषाकलडितमतिः पुरुषो न कोऽपि तस्मात्त्वया श्रुतिरजन्यतयाऽभ्युपेता ।। प्रामाण्यरक्षणकृते न च सोऽपि कामः सम्पत्स्यतेप्रमितिबुद्धिजनिप्रसङ्गात् ॥३५२॥ नो सत्त्वमात्रत इह प्रभवन्ति शब्दा. शाब्यां परन्तु समयग्रहसव्यपेक्षाः ॥ सङ्केतकर्तृपुरुषा न च दोषमुक्तास्तस्मात् कथं कथय मानमतिः श्रुतेस्स्यात्३५३ नैकान्ततो भवति कोऽपि विनाशधा नित्योऽथवा प्रमितिगोचरसञ्चरिष्णुः ॥ अर्थक्रियाजनिरनित्यत एव नैवं नो नित्यतो भवति किन्तु तदन्यतो यत् ॥३५४ कण्ठोस्थिता मरुत एव विचित्रशक्ति सामर्थ्यतस्तव मते ध्वनिशब्दवाच्याः ॥ ये व्यजका अभिमता जनकत्वभाजः काधक्षरस्य च भवन्ति त एव किन्नो ॥३५५॥ नित्यो विभुश्च तव सम्मत एष कादि wङ्गयः कथं भवतु तैरविकारिरूपः ॥ अव्यङ्गयरूपविगमे च कथन्न जन्यः पूर्वस्वभावविगमादपरस्य लाभात् ॥ ३५६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy