________________
(६६)
न्यायसिन्धौ.
नित्यवतो भवतु तेन प्रमाणभावः
कस्मात्त्वदागमगतः पुरुषापलापात् ॥ ३५१ ॥ दोषाकलडितमतिः पुरुषो न कोऽपि
तस्मात्त्वया श्रुतिरजन्यतयाऽभ्युपेता ।। प्रामाण्यरक्षणकृते न च सोऽपि कामः
सम्पत्स्यतेप्रमितिबुद्धिजनिप्रसङ्गात् ॥३५२॥ नो सत्त्वमात्रत इह प्रभवन्ति शब्दा.
शाब्यां परन्तु समयग्रहसव्यपेक्षाः ॥ सङ्केतकर्तृपुरुषा न च दोषमुक्तास्तस्मात् कथं कथय मानमतिः श्रुतेस्स्यात्३५३ नैकान्ततो भवति कोऽपि विनाशधा नित्योऽथवा प्रमितिगोचरसञ्चरिष्णुः ॥ अर्थक्रियाजनिरनित्यत एव नैवं
नो नित्यतो भवति किन्तु तदन्यतो यत् ॥३५४ कण्ठोस्थिता मरुत एव विचित्रशक्ति
सामर्थ्यतस्तव मते ध्वनिशब्दवाच्याः ॥ ये व्यजका अभिमता जनकत्वभाजः
काधक्षरस्य च भवन्ति त एव किन्नो ॥३५५॥ नित्यो विभुश्च तव सम्मत एष कादि
wङ्गयः कथं भवतु तैरविकारिरूपः ॥ अव्यङ्गयरूपविगमे च कथन्न जन्यः पूर्वस्वभावविगमादपरस्य लाभात् ॥ ३५६ ॥