SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ (१८८) न्यायसिन्धी ............nrn . s xci. vVAY A N यस्मान्न चानुभवगोचरमात्रभास स्तस्यां समस्ति परमर्थविशेषभानम् ॥२३॥ यत्प्रमात्वमनुमानमतो स्वतन्त्रं तहत्स्मृतेरपि न चात्र विशेषलेशः ॥ किञ्च स्मृतिर्यदि प्रमा न भवेत्तदा नो व्याप्तिस्मृतेरप्रमितेरनुमा प्रमा ते ॥२४॥ धारावगाहिप्रमितो न यतोऽस्ति वृत्तिरज्ञातगोचरमतित्वम लक्षणन्तत् ॥ मीमांसकाभिमतमस्य परन्तु पूर्वसंदाशताद्मवति लक्षणतः प्रमात्वम् ॥२५॥ भूयः स्मृतेभवति किश्च गुरौ च देवे भक्तिदृढा भवति मित्रगणेषु मैव्यम् ॥ स्नेहस्सुतादिषु महानधिकस्तु शत्री हेषोऽनुभूतिमतितोऽस्य फलं विविक्तम् ॥२६॥ ज्ञानं भवेदनुभवस्मृतिहेतुकं सामान्यादिगोचरकसङ्कलनास्वरूपम् ॥ यत्रोपमादिघटनाऽप्यथ प्रत्यभिज्ञा नन्तत्प्रमाणमपरं जिनतन्त्रसिद्धम् ॥२७॥ सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा. शक्तिप्रमाऽक्षचरणानुमतोपमा या । सान्तर्गताऽत्र न भवेदधिक प्रमाणं तेनोपमानमिति जैनमतप्रसिद्धिः ॥२८॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy