________________
(१८८)
न्यायसिन्धी
............nrn .
s
xci.
vVAY
A N
यस्मान्न चानुभवगोचरमात्रभास
स्तस्यां समस्ति परमर्थविशेषभानम् ॥२३॥ यत्प्रमात्वमनुमानमतो स्वतन्त्रं
तहत्स्मृतेरपि न चात्र विशेषलेशः ॥ किञ्च स्मृतिर्यदि प्रमा न भवेत्तदा नो
व्याप्तिस्मृतेरप्रमितेरनुमा प्रमा ते ॥२४॥ धारावगाहिप्रमितो न यतोऽस्ति वृत्तिरज्ञातगोचरमतित्वम लक्षणन्तत् ॥ मीमांसकाभिमतमस्य परन्तु पूर्वसंदाशताद्मवति लक्षणतः प्रमात्वम् ॥२५॥ भूयः स्मृतेभवति किश्च गुरौ च देवे
भक्तिदृढा भवति मित्रगणेषु मैव्यम् ॥ स्नेहस्सुतादिषु महानधिकस्तु शत्री
हेषोऽनुभूतिमतितोऽस्य फलं विविक्तम् ॥२६॥ ज्ञानं भवेदनुभवस्मृतिहेतुकं सामान्यादिगोचरकसङ्कलनास्वरूपम् ॥ यत्रोपमादिघटनाऽप्यथ प्रत्यभिज्ञा नन्तत्प्रमाणमपरं जिनतन्त्रसिद्धम् ॥२७॥ सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा. शक्तिप्रमाऽक्षचरणानुमतोपमा या । सान्तर्गताऽत्र न भवेदधिक प्रमाणं तेनोपमानमिति जैनमतप्रसिद्धिः ॥२८॥