SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ॥ परोक्षप्रमाणनिरूपणम् ॥ (१८९) तस्मादयं विसहशो गवयस्य शक्यो नायं स एव स च दीर्घतरस्तथास्मात् ॥ हस्वो लघुर्गुरुरयं स च तस्य पुत्र इत्यादिका भवति सङ्कलनेव बुद्धिः ॥२९॥ न ज्ञानलक्षणमतोऽभिमतो जिनानां संसर्ग इन्द्रियगणस्य तु गौतमोक्तम् ॥ ज्ञानं यतस्सुरभिचन्दनमित्यभिज्ञा रूपं परोक्षमिह न त्वपरोक्षरूपम् ॥ १०३० ॥ वेदान्तिभिस्सुरभिचन्दनबोध इष्टोऽ वच्छेदवृत्तिवशतो द्विविधस्वरूपः ॥ प्रत्यक्षता भवति चन्दनवृत्तियोगात् सौरभ्यवृत्तिघटनाञ्च परोक्षतापि ॥३१॥ सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा:भ्यस्तस्थलेऽभ्युपगताऽनुमितिः क्वचित्तु ।। चैतन्यमेकमथ तदद्वययोगशालिज्ञानं प्रमेत्यभिमतं तदवद्यमेव ॥३२॥ पूर्वक्रमेण तदभाववगत्य लोकः पश्चादिशिष्टमवगच्छति धीविशेषात् ॥ यस्मात्ततो भवति तद्व्यतिरिक्तमेव ज्ञानं परोक्षमथ तवयतस्तु जन्यम् ॥ ३३ ।। सामान्यधर्मविरहात् स्थिरवस्त्वभावान्नेदं प्रमाणमिति बुद्धसुता वदन्ति ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy