SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ (१९२) न्यायसिन्धौ. अध्यक्षबोध इह तद्विषयो न यस्मान्नैवानवस्थितिभयादनुमाऽपि तत्र ॥१०४५॥ शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं मानं विना न च तथैति प्रसिद्धिमार्गम् ॥ सामान्यगोचरतया यदि मानता नो, किन्नानुमानमपि तहि निरस्तमेभिः ॥४६॥ या चात्र दोषघटना ननु तैरभीष्टा सर्वाऽपि साऽनुमितिबोधगताऽपि तेषाम, ।। तहोषखण्डनप्रकारगतेस्तु तत्रा दिष्टोहगापि सकला परिभावनोया ॥४७॥ स्याल्लिङ्गबुद्धिनियमतितोऽनुमानं साध्यावभासकमिदं विविधं च तत्र ॥ स्वार्थ स्वतो भवति यद्वचनं परार्थ लिङ्गादिकस्य तु भवेदुपचारतस्तत् ॥४८॥ लिङ्गस्य लक्षणमिहानुपपत्तिरेव साध्यं विना न तु पराभिमतं त्रिकादि ॥ यस्मात्रिलक्षणयुतोऽपि भवेन्न हेतुस्तामन्तरेण गमकस्सु गतानुगानाम् ॥१९॥ साध्यन्वबाधितमभीप्सितमप्रतीतमिष्टं न चान्यदिह लक्षणमस्य युक्तम् ॥ धूमादिना भवति यत्र तु वह्विसिद्धिधम्मा स एव ननु पक्षपदाभिलप्यः ॥१०५०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy