SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ | प्रत्यभिज्ञाप्रमाणानभ्युपगन्तबौद्धस्यापाकरणम् केशादिवस्तुविषया यदि न प्रमाण नैतावता भ्रममतिस्सकलाऽप्यभिज्ञा ॥ अध्यक्षमेकमनृतं द्विशुधांशुभासं दृष्टं समग्रमपि तन्न तथैव सिद्धम् ॥ १०४०॥ यद्दृष्टयदृष्टिजनितं नियमस्य साध्यहेत्वोस्त्रिकालगतयोरवगाहि तत्स्यात् ॥ तर्कप्रमाणमिदमत्र न तम्विना स्यादित्यादिरूपमनुमाप्रमितौ समर्थम् ॥ ४१ ॥ शब्दार्थयोरपि भवेदत एव मानात् सामस्त्यतोऽवगत आहेतसम्प्रदाये || संसर्ग श्राप्तवचनोद्भवबोधहेतुस्स्यात्कार्यताद्यवगमोऽप्यत एव मानात् ॥ ४५ ॥ सामान्यलक्षणमलौकिकसन्निकर्षे नैवामनन्ति चरितार्थमनेन जैनाः ॥ बौद्धाः कुतर्करसिका हतबुद्धयस्तु नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् ॥४३॥ तेषां मते घटपटाद्यपि नैव सिद्धये (९१) न्मानं विना नहि प्रमेयगतिः प्रसिद्धा ॥ संवाद लिङ्गजनितानुमितिं विना नोऽध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः ॥ ४४ ॥ नैवानुमा नियतलिङ्गमतिं विना स्यात् तर्क विना न नियमग्रह एव कोऽपि ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy