SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥ चावकिमतखण्डनम् ॥ संवेदनं स्वत इहानुमितेः प्रमात्वे चास्मन्मते भवितुमर्हति तस्वयागात् ॥ सम्भावनायदिमा तव सम्मता स्यात् संवेदनं स्वत इहापि भवेन्न चैवम् || ६३२ ॥ सामान्यमत्र नहि तुच्छमबाध्यबोधग्राह्यत्वतो नियतलिङ्गजबोधभास्यम् || येन प्रमाऽनुमितिरेव भवेत्स्वतो न संवेदनं तदवगाहि कथं प्रमात्वे ॥ ६३३ ॥ प्रत्यक्षमेव तव सम्मतमत्र नान्यत् सम्भावनाऽप्युदयमेतु कथम्मते ते ॥ प्रत्यक्षहेतुविरहाद्धि परोक्षवहेर्भानं भवेन्नहि परन्तु विपर्ययस्य ॥ ६३४ ॥ कोटिद्वयावगतितो ननु संशयः स्यात् कोटिद्वयावगतिहेतुरतस्तु वाच्यः ॥ एकैकको टिविषयीकरणे समर्थ बोधोऽक्षजन्य इति नोभयकोटिभानम् ॥ ३३५ ॥ स्यादियं स्मृतिरतो नियतप्रदेशे वृत्तिस्तदाऽनुमितितो न भवेच्च पुंसाम् ॥ पूर्वानुभूतिविषये स्मृतितः प्रवृत्ति - दृष्टा न सन्निहितधर्मिणि लौकिकानाम् ६३६ नासत्पदार्थविषयावगमेऽस्ति हेतुः ख्यातिस्ततो भवति सद्विषयैव सर्वा ॥ (११७)
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy