________________
(११६)
न्यायसिन्धौ
किं ज्ञाततादिरपि तत्र च विद्यमानोऽ.
भीष्टस्तथा विबुध गौतमतन्त्रयुक्त्या ॥२६॥ सामान्यमात्रमिह साध्यतया मतन्नो
नो वा विशेष उभयात्मकमेव किन्तु ॥ प्रत्येकपक्षपरिदर्शितदोषजालः स्याहादतन्त्रविमुखो लभतां क्व सिद्धिम॥६२७।। सम्भावना नहि प्रमाभिमता प्रमात्वं,
संवादतो भ्रमधियाऽवगतन्तु तस्याम् ॥ कार्यार्थिनोऽभिमतहेतुप्रवृत्तये स्यात्
संवादितार्थविषयत्वमयी न चास्ति ॥२८॥ संभावना हि सविकल्पकबुद्धिरूपा
सा नार्थगोचरतया तव सम्मताऽस्ति ॥ संवादितामतिरपि भ्रम एव तस्यां
चेत्तर्हि किन्तव भवेदनवस्थितिन्न ॥६२९।। स्यान्निर्विकल्पकसमुत्थविकल्पभास्य
ग्राहित्वमत्र सविकल्पनमात्रवृत्ति ।। संवादिता परमसौ न च निर्विकल्पे तिष्ठत्यतः कथमिह प्रमितित्वबुद्धिः ॥६३०॥ सा निर्विकल्पकभवावगतार्थधीत्वं
स्यानिर्विकल्पसविकल्पनमात्रवृत्ति ॥ इष्टा तदानुमतिरेव प्रमात्वसाध्या तस्माच्छलादभिमता भवताम्मतेऽपि ॥ ६३१ ॥