SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (११६) न्यायसिन्धौ किं ज्ञाततादिरपि तत्र च विद्यमानोऽ. भीष्टस्तथा विबुध गौतमतन्त्रयुक्त्या ॥२६॥ सामान्यमात्रमिह साध्यतया मतन्नो नो वा विशेष उभयात्मकमेव किन्तु ॥ प्रत्येकपक्षपरिदर्शितदोषजालः स्याहादतन्त्रविमुखो लभतां क्व सिद्धिम॥६२७।। सम्भावना नहि प्रमाभिमता प्रमात्वं, संवादतो भ्रमधियाऽवगतन्तु तस्याम् ॥ कार्यार्थिनोऽभिमतहेतुप्रवृत्तये स्यात् संवादितार्थविषयत्वमयी न चास्ति ॥२८॥ संभावना हि सविकल्पकबुद्धिरूपा सा नार्थगोचरतया तव सम्मताऽस्ति ॥ संवादितामतिरपि भ्रम एव तस्यां चेत्तर्हि किन्तव भवेदनवस्थितिन्न ॥६२९।। स्यान्निर्विकल्पकसमुत्थविकल्पभास्य ग्राहित्वमत्र सविकल्पनमात्रवृत्ति ।। संवादिता परमसौ न च निर्विकल्पे तिष्ठत्यतः कथमिह प्रमितित्वबुद्धिः ॥६३०॥ सा निर्विकल्पकभवावगतार्थधीत्वं स्यानिर्विकल्पसविकल्पनमात्रवृत्ति ॥ इष्टा तदानुमतिरेव प्रमात्वसाध्या तस्माच्छलादभिमता भवताम्मतेऽपि ॥ ६३१ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy