________________
॥ चार्वाकमतखण्डनम् ॥
हेतोन पक्षघटनामितिराहताना किञ्चानुमाफलतयोपगता मते तु ॥ पक्षप्रयोग इह गौणतयोत मुख्यादित्यादिपक्षरचनानुचिता विकल्पैः ॥२१॥ अम्भोनिधो भवति वृद्धपनुमोदयेन
चन्द्रस्य वृष्टयनुमितिस्तु पिपीलिकादेः ॥ साण्डस्य संचरणतोऽथ च कृत्तिकादेः
पूर्वोदयादनुमितिस्त्वपरोदयस्य ॥६२२॥ ब्राह्मण्यसाध्यविषयाऽनुमितिश्च पुत्रे ब्राह्मण्यतस्सकललोकमतेव पित्रोः॥ नैतादृशेष्वपि परिश्रमतो बुधेन लिङ्गेषु पक्षघटनाऽनुगतिर्विधेया ॥६२३ ॥ यत्रैव यो भवति येन विनाऽत्र हेतुः
साध्येन धार्मिणि यतोऽनपपन्नरूपः ॥ तत्रैव तस्य गमकस्स निजोपपत्यै स्यात्पक्षसाध्यनियमोऽपि च तावतैव ॥ ६२४ ॥ नाम्भोनिधेरुदरवर्त्यनलेन धूमो
दृष्टो गिरौ खलु विनाऽनुपपन्नरूपः ॥ तस्मान्न तस्य गमको वद सोपयुक्ता
हेतोऽस्तु पक्षघटना क्व तव स्थिताऽपि ॥२५॥ हेतो समस्ति तत एव न धीधनेन, वाच्यानुमाफलतया परमार्थतस्सा ॥