SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ (११४) न्यायसिन्धौ. तस्मात् कथं कथय ते व्यभिचारशङ्का स्यादन्तरानुमितिमज्ञ परोक्षभावे ॥६१५॥ नो पञ्चलक्षणमिहानुमतन्तु लिङ्गं नो वा त्रिलक्षणमथानुपपन्नता या ।। साध्यं विना भवति हेतुगता तु सैका सद्धेतुलक्षणमतो न च दोषपोषः ॥६१६॥ सा कार्यकारणबलादुत वा स्वभावाकि वान्यतः क्वचिदपि प्रथिता यदि स्यात् ॥ लोकप्रवृत्तिविरहादिप्रसङ्गतर्का जय्या तदा नहि बिभेति च शङ्कया ते ॥६१७॥ प्रत्यक्षतोऽनुमितितोऽथ च शाब्दतो वा व्याप्तिग्रहो न च मतो बुध जैनतन्त्रे ॥ तत्खण्डनन्निखिलमेव सहायकन्नो वंशेन तेऽपि हृदि पल्लविता जिनोक्तिः ॥६१८॥ तर्कात्मकस्सकलसाध्यसमग्रहेत्वा. क्षेपेण मोनमिह जैनमतानुगानाम् ॥ व्याप्तेर्मतावलमयं श्रुतिगोचरः किं जातः कदाचिदपि ते न गुरोस्सकाशे ॥६१९॥ शब्दप्रवृत्तिरिह चेयदि गौणवृत्त्या नैतावता भवति बाधितगोचरस्वम ॥ नो तं विना भ्रममतिस्वमुपेयमस्या येन प्रमात्वमविगीततया न सिद्धयेत् ॥२०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy