SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ॥ न्यायमतखण्डनेईश्वरविचारः ॥ (९५ ) ज्ञानत्वतो निखिलमेव भवेच्च जन्यं ज्ञानं तदन्यदपि तेऽनुमतं कथं स्यात् ।। किं वा तथैव न घटादिविलक्षणं सत् कार्य मृदाद्यपि मतन्तव कत्रजन्यम् ॥५११॥ संवेदनं स्वत इहोपगतं त्वया नो जीवात्मबोधगतमीश्वरबोधगन्तत् ॥ ज्ञानत्वतो भवितुमर्हति नैव तहत् सर्वज्ञता वद तदाऽस्य कथन्नु युक्ता ॥५१२॥ जात्या समानमपि तन्निखिलावगाहि स्वात्मावभासि च विलक्षणमिष्टमस्य ॥ कार्यत्वतस्तदिव तुल्यमकतकञ्च कुम्भादिनाऽङ्कुरमृदादि विलक्षण सत् ॥५१३॥ जन्यस्य वृत्तिनियमो ननु कायभावा यद्येन जन्यमिह तन्नियतं तदस्तु ॥ ज्ञानन्तु तत्तव मते नहि जन्यमिष्टं कस्मात् ततो न सकलात्मगतं भवेत्तत् ॥५१४॥ एतेन सर्वविषयत्वप्रसाधिका ते युक्तिभवेत्सकलयत्तिप्रसाधिकाऽपि ॥ अत्र स्वभाव उररीक्रियतेऽथ तर्हि कर्तुर्विनाऽपि तत एव न किं मृदादि ॥५१५॥ स्याल्लाघवाद्यदि न सर्वगतस्स बोधस्तेनैव सर्वविषयोऽपि न युज्यतेऽथ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy