SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ (९४) न्यायसिन्धों क्षित्यङ्कुरायनुभवेऽपि न जायते यत् कर्तुः स्मृतिन च सकर्तृकमिष्यते तत् ॥५०५॥ एकत्र दर्शनबलाद्यदि कार्यमात्रे का मतो जनक ईश इहेन्द्रमूनः ।। किं कारणन्नहि नरो भवतां मते स्यात् कुम्भादिवद् भवति सोऽपि मृदो विकारः॥५०६। कर्ता शरीररहितो न च संप्रसिद्धो ऽदृष्टोऽपिचेत्तव मतो नियमानुरोधात् ॥ क्षित्यङ्कुरायपि घटादिविलक्षणन्न कार्यन्तदा किमिह दृष्टमकर्तृकं स्यात् ॥५०७॥ कार्यत्वतो भवतु कारणजन्यताऽस्य तत्रापि लाघवबलादणुजन्यतैव ॥ भासेत लैङ्गिकमतो भवजन्यता तु नो गौरवप्रतिहता तव नीतिरीतेः ॥५०८॥ एकान्ततस्तव मता न च कार्यताऽत्र पक्षेऽस्त्यतो भवति नो किमु हेत्वसिद्धिः ॥ सामान्यतो भवति साऽव्यभिचारिणी नो आत्माद्यपक्षगमनादिति चिन्तनीयम् ॥५०९॥ एतेन नावयविताऽपि मता तव स्यात् कार्यत्वसिद्धयनुगुणा शशशृङ्गकल्पा ॥ सामान्यतो भवतु सा न तयार्थसिद्धिः काचित्तवाभिलषितेति विचारयान्तः ॥५१०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy