________________
॥ न्यायमतखण्डनेइश्वरविचारः॥
(९३)
स्याल्लाघवात् स विभुरेकतयैव मान्यो ज्ञानाद्यजन्यमत एव भवेच्च तस्य ॥ नित्यत्वतो भवति चाविनिगम्यभावाज्ज्ञानादि सर्वविषयं परमेश्वरस्य ॥५००।।
एतावता सकलवित्सकलप्रणेता युक्त्या प्रसिद्धयति तथा सति तत्र मानम् ॥
शब्दोऽपि तद्विरचितो नहि धर्म्यसिद्धिदोषादितोऽनुमितितोऽस्य निराक्रियास्ति ॥५०१॥
इत्यादि गौतमसुतैरुपगीयमानं न्यायानुसारिपथवत्ति न युक्त्यभावात् ॥ युक्तिस्सती भवति वस्तुप्रसाधिका या नैकान्तवादिमतनिर्भरतो भवेत्सा ॥५०२॥ नाचेतनं भवति चेतनसव्यपेक्ष- .
मेव स्वकार्यजनने पटुरित्यमन्दैः ॥ व्याप्तिर्मता तव तु येन प्रवृत्तिभाज
स्तत्प्रेरिता अणुमुखाः स्वत एव नैवम् ॥५०३॥ नाकारणाद् भवति कार्यमतोऽनुमा स्यात्
कार्येण हेतुविषयो न ततो महेशः ॥ कर्ता प्रसिद्धयति यतो नहि जन्यमाने
का विनाऽभवनमव्यभिचारि दृष्टम् ॥५०॥ यदृष्टिमात्रत इह स्मृतिरस्ति कतुस्तादृग्पदार्थजनको भवतोऽस्तु कर्ता ॥