SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ॥ न्यायमतखण्डनेइश्वरविचारः॥ (९३) स्याल्लाघवात् स विभुरेकतयैव मान्यो ज्ञानाद्यजन्यमत एव भवेच्च तस्य ॥ नित्यत्वतो भवति चाविनिगम्यभावाज्ज्ञानादि सर्वविषयं परमेश्वरस्य ॥५००।। एतावता सकलवित्सकलप्रणेता युक्त्या प्रसिद्धयति तथा सति तत्र मानम् ॥ शब्दोऽपि तद्विरचितो नहि धर्म्यसिद्धिदोषादितोऽनुमितितोऽस्य निराक्रियास्ति ॥५०१॥ इत्यादि गौतमसुतैरुपगीयमानं न्यायानुसारिपथवत्ति न युक्त्यभावात् ॥ युक्तिस्सती भवति वस्तुप्रसाधिका या नैकान्तवादिमतनिर्भरतो भवेत्सा ॥५०२॥ नाचेतनं भवति चेतनसव्यपेक्ष- . मेव स्वकार्यजनने पटुरित्यमन्दैः ॥ व्याप्तिर्मता तव तु येन प्रवृत्तिभाज स्तत्प्रेरिता अणुमुखाः स्वत एव नैवम् ॥५०३॥ नाकारणाद् भवति कार्यमतोऽनुमा स्यात् कार्येण हेतुविषयो न ततो महेशः ॥ कर्ता प्रसिद्धयति यतो नहि जन्यमाने का विनाऽभवनमव्यभिचारि दृष्टम् ॥५०॥ यदृष्टिमात्रत इह स्मृतिरस्ति कतुस्तादृग्पदार्थजनको भवतोऽस्तु कर्ता ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy