SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. स्यात्कारशब्दबलतोऽपि न चायभड़े एकान्ततत्त्वमननादधिकं प्रविष्टम् ॥१४४॥ यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो वेदान्तिदर्शनमतादधिको न सोऽपि ॥ वेदान्तिभिन्ननु पटादिसमानधम्मैः कुम्भाश्रयत्वविरहो घटवत्यपीष्टः ॥१४५॥ भङ्गडये प्रतिहते न भवन्ति चान्ये भङ्गा यतस्तदुभयाश्रयणात्प्रवृत्ताः !! इत्यादिकं जिनमतानवबोधलब्धं ध्यान्ध्य परे प्रकटयन्ति कुमार्गगत्या ॥१४॥ पूर्वप्रदर्शितविकल्पभरैः किमिष्टं सत्वादिकं घटगतं न प्रतीयते वा ॥ नाव्याप्यवृत्ति किमु वा न च दर्शितार्थभिन्नस्वरूपमथवा तदवाच्यमेव ॥१४७॥ आद्यस्समस्तजनसिद्धप्रतीतिलोपभोत्यैव नो बुधवरैस्समुपासनीयः ॥ आदानहानविषयौ भवतो न यत्नावेकान्ततत्त्वमनने न ततो द्वितीयः ॥१४८॥ बाधां विनैव न च सत्त्वमतिन्नयज्ञै भ्रान्तेति बोधविषयोऽभ्युपगन्तुमिष्टा ॥ तस्मादवश्यमवलम्ब्य यथार्थमर्थमेषोद्गतेति सकलप्रतिपन्नमेतत् ॥१४९॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy