________________
|| न्यायमनखण्डन ईश्वरविचार:
दुःखापनोदनकृते च भवेद्विलासः किं वा सुखाय तदुभावपि नो महेशे ॥ स्वातन्त्र्यमात्मनियतं सकलेषु पश्यन् दुःखान्वयं जगदिदं प्रकरोतु कस्मात् ॥ ९३३॥
धर्माद्यपूर्व सहकारिवशान्महेशो
वैचित्र्यशालि जगदेव करोति नान्यत् ॥ एवं मतं यदि तदा परतन्त्रतैव
(९९)
स्वातन्त्र्यमस्य नहि तेऽभिमतन्तु युक्तम् ५३४ धर्मं विलोक्य ननु तेन सुखं करोतु पापं विलोक्य विरतोsस्तु च दुःखस्सृष्टेः ॥ एवं कृते भवति नो परतन्त्रताऽनु
कम्पापि सर्वजनिमत्सु प्रकाशिता स्यात् ॥ ५३५ पापं विधाय पुनरस्य विनाशकर्त्तु
भगेन मूढजनतोऽप्यपकृष्टताऽस्य ॥ नूनं भवेन्न नियमोऽस्ति तथा विनाशो भागेन कर्मपटलस्य न चान्यथेति || ५३६ ॥ ज्ञानाग्निनाऽप्यशुभकर्म्मततेर्विनाशः
शास्त्रे तवापि ननु सम्प्रतिपन्न एव ॥ ज्ञानं स्वसन्ततिगतन्न कथं विधाय
सर्वोपकारनिपुणोऽप्यभवन्महेशः ||५३७॥
दण्ड्याय दण्डमिह यन्नृपतिर्ददाति रागादिदोषकलितो व्यपदिश्यते तत् ॥