SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ (२१४) न्यायसिन्धी एवञ्च जैनमततुल्यतया प्रतीतिरस्त्येव तस्य विबुधाय तथापि नैवम ॥१६६॥ यस्मादभाव इह तैढिविधः प्रदिष्ट एकस्तु तत्र चितिरूपतयैव सिद्धः॥ अन्यो घटादिविरहो व्यवहारतो य स्तत्साम्यता भवति जैनमते न चैव ॥१६७॥ यस्मादयं घटपटादिवदेव माया जन्यो मतोऽधिकरणाव्यतिरिक्तरूपः ॥ प्राचीनपद्धतिसमाश्रयणेऽप्यभेदैकान्तस्ततो भवति कल्पितभेदमूर्तिः||१६८॥ जैनमतोऽधिकरणेन समं तु तस्य भेदोऽप्यभेद इव तुल्यतयाऽविशेषात् ॥ द्रव्यादिनाऽपि च तथैव गुणादिकस्य भेदो न कल्पिततया श्रुतिवादिवत्तु ॥१६९।। वस्त्वंशता विधिनिषेधनयोन तेषामिष्टा परन्तु तदुभाववपि वस्तुभूतौ ॥ एवञ्च धर्मविधयैव मतश्च धर्मेऽ वच्छेदकत्वमपि तैः प्रतियोग्यवृत्तौ ॥११७०॥ तस्मिन् द्विधा भवति जैनमते तु धर्मे ऽवच्छेदकत्वमविगानतया प्रसिद्धम् ॥ एकन्तु धर्मविधयोभयसिद्धमन्यदव्याप्यवृत्तिघटनाभजनानिमित्तम् ॥१७१॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy