SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ (१२६) न्यायसिन्धौ. ******.. नैवाविकारिणि निजस्य गुणस्य दृष्टो ह्रासः परं स तु विवृद्धिमुपैति भूयः ॥ ६८१ ॥ किञ्चिद्विलक्षणतयाऽभिमतञ्च भूतं वैगुण्यतो भवति यस्य चितां विनाशः ॥ भूतस्वभावघटनाव्यतिरिक्त एष आत्मप्रयोगजनितो ननु तत्स्वभावः ॥६८२॥ व्याप्तिं विना न च प्रसङ्गप्रवृत्तिरस्ति व्याप्तिग्रहोऽभिमत एव प्रसङ्गकर्तुः ॥ तत्त्वेऽनुमानमपि किन्न भवेत्प्रमाणं किं वा नचागममतिः प्रमितिर्विविक्ता ॥ ६८३ ॥ नन्वेतदर्भकमतं भवतां विचित्रयुक्तिप्रथाविदलितं शतशोऽल्पमानम् ॥ किं कापिलं मतमपि प्रथितं निरस्तं कूटस्थनित्य इह येन भवेन्न चात्मा ॥ ६८४ ॥ कर्तृ प्रधानमिह सत्त्वरजस्तमोभिरेकं सदेव च गुणैस्त्रितयात्मकं यत् ॥ व्याप्य स्थितं त्रिभुवनं परिणामयोगिनित्यं क्रियारहितमज्ञमनन्यतन्त्रम् ॥ ६८५ ॥ ! तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था बुद्धिर्गुणत्रयमयी महदादिवाच्या ॥ आमोक्षमात्मनियता तत एव पुंसोऽभेदाद्भवो भ्रमकृतोऽपरिणामिनोऽपि ॥ ६८६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy