SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ॥ साथमतप्रदर्शनम् ॥ (१२७) एकात्मसंमृतिविमुक्तिवशाधतो न सर्वात्मसंस्मृतिविमुक्तय आप्तमान्याः ॥ तस्माद्भवन्ति बहवः पुरुषास्तथैव स्युर्बुद्धयो मतिसुखादिगुणास्तु तासु ॥६८७॥ तवृत्तिरत्र कपिलानुमतं प्रमाणं ज्ञानं घटोऽयमिति सैव जनप्रसिद्धम् ॥ यात्मा तदालिखित एव प्रमाफलं स्यादन्योन्यमेव प्रतिबिम्बनमिष्यतेऽत्र ॥६८८॥ बुद्धिज्जडापि पुरुषप्रतिबिम्बनेन चैतन्यतापरिगतेव विभात्यभेदात् ॥ तहत् पुमान् भवति तत्प्रतिबम्बनेन कर्तेव बोधविषयः स्वयमप्यकर्ता ॥६८९॥ पनवन्धयोरिव परस्परसव्यपेक्षा बुद्धयात्मनोभवति कार्यजनौ समर्था । भोक्तृत्वतो विषयसाक्षितया पुंमास. श्चैतन्यभावनियता विभवोऽथ नित्याः ॥६९०॥ आत्मा न संसरति नापि विमुच्यते यत् कूटस्थनित्यमत एव तमामनन्ति ॥ बुद्धयात्मना प्रकृतिरेव च बद्धयते सा तत्त्वप्रबोधजनने तु विमुच्यते वै ॥६९१।। तत्त्वन्न चान्यबुधदर्शनतन्त्रसिद्धं तत्पश्चविंशतितया कपिलोक्तमेव ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy