SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ॥ सर्वज्ञविचारः॥ यस्मात् परात्ममतिगोचरबुद्धिशाली नास्मद्विधोऽक्षजमतेः कथमप्यशक्तेः ।। अस्मद्विशिष्टजनुषां मतिरस्य चेत्त च्छद्धास्पदं जडमतिं विरहय्य कस्य ॥३९०॥ प्रत्यक्षपूवकतयैव न चानुमानं नो वास्य साधकतया प्रथितोऽस्ति हेतुः ।। नैतादृशे तु विषयेऽस्त्युपमाप्रचार शब्दोऽपि नात्र कुरुते मतिमुज्ज्वलाभाम॥३९१ यस्मादचो भवति सर्वविदः प्रमाण मेतादृशे तु विषये न तु चम्मदृष्टेः ।। सिद्धे तु सर्वविदि तद्वचनत्वसिद्धि रन्योन्यसंश्रयघटा प्रकृते ततस्स्यात् ॥३९२ ॥ एकस्य सिद्धिरिह चेद् यदि भिन्नसर्व ज्ञोक्तागमादपरतो ननु तस्य कस्मात् ॥ तस्यापि भिन्ननिखिलार्थविदुक्तवाक्यात सिद्धिर्भवेद् यदि तदा सुदृढाऽनवस्था ॥३९३॥ अन्योन्यवाक्यजमतेः प्रभवा न सिद्धिरन्योन्यसंश्रयलतापरिवेष्टनात् स्यात् ॥ स्याच्चक्रकस्तदतिरिक्तसमाश्रये तु नैतावता नियतसर्वविदः प्रसिद्धिः ॥ ३९४ ॥ ज्ञानं तथा निजगतं वचनेन सोऽपि नोध्यक्षमन्यजनवृत्तितयाऽत्र कर्तुम् ।।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy