SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (७४) न्यायसिन्धौ. सामर्थ्यवानिति न तत्समकालिकैश्च ज्ञातो भवेन्ननु जनैरपि तत्वदृष्टया ॥ ३९५ ॥ नो भिन्नकालपुरुषैर्व्यवधानभाग्भिः सर्वज्ञता परगता विदिता ह्ययोग्या ॥ तामन्तरा त्वनुपपन्नमिहास्ति किञ्चिन्नवार्थतोऽपि तव सिद्धयतु येन विज्ञः ॥३९६॥ भावो ह्ययं भवति न प्रतिषेधदक्षा भावप्रमाणविषयोऽस्य ततो न सिद्धिः॥ नैवोक्तभिन्नमिह तेऽपि मतं प्रमाणं प्रामाणिकस्य स च केन प्रसिद्धिमेतु ॥३९७॥ नोत्पत्तमहति तथा सकलार्थबोधो हेतुं विना नियतदेशकतादिहानेः ॥ हेतुस्तु तस्य नयनादि यदीन्द्रियं स्यात् प्रत्यक्षता ननु तदोपगता तव स्यात् ॥३९८॥ तत्त्वे न तस्य सकलार्थप्रकाशकत्वं नेत्रादिना नियमनाद्विषये स्वकीये ॥ यस्मान्न चाक्षुषमतिः प्रतिबन्धकानामुच्छेदतोऽप्यविषयेऽत्र जनस्य दृष्टा ॥ ३९९ ॥ यद्यन्यगोचरचरोऽपि भवेत् कदाचि दक्षान्तरस्य विषयो न तदेन्द्रियाणि ॥ कल्प्यानि नेत्रप्रभृतीनि बहूनि यस्मास्पर्शेन्द्रियेण सकलेन्द्रियकार्यभावः ॥ ४०० ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy