SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. ( ११२ ) चार्वाक तत्तदुभयन्तव सम्मतन्न दृष्टान्तभावममलं प्रतिपद्यतेऽत्र ॥ ६०४ ॥ नो शक्तितो भवति चेतनता मते ते प्रत्येक भूतपरमाणुगता यतस्सा ॥ दृश्या न चास्ति न च तद्व्यतिरिक्ततायां प्रत्यक्षमानमपरन्तव सम्मतन्न ॥ ३०५ ॥ शक्तिश्च चेतनतया यदि सा विभिन्ना सम्बन्ध एव भविता न तयोस्तदानीम् ॥ तादात्म्यमेव यदि तेऽनुमतन्तयोस्तत् प्रत्येकशो भवतु चेतनताप्रकाशः ||६०६ || नायोग्य मिष्टमिह शृङ्गमतो यदि स्यात् तद्वै शशे किमु न तन्मतिरक्षजा तत् ॥ प्रत्यक्षबोधविरहाच्च ततो न तस्य सद्भावसिद्धिरियमेव गतिर्न जीवे ||६०७ ॥ दृष्टे - आत्मा परो न च परस्य हि योग्यस्ततो विशदबुद्धिचरो न चान्यैः ॥ सर्वज्ञबोधविषयास्तु समस्तभावा स्तत्रात्मनोऽपि निखिलस्य कथन्न भानम् ६०८ चेष्टादिलिङ्गजनिता मितिरस्मदादे मनं परात्मविषयाऽपि च चर्मदृष्टेः ॥ स्वात्मा स्वसंविदितबोधत एव साक्षात् सिद्धो न चान्यदिह मानमपेक्षते नः ॥ ६०९ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy