________________
(१६८)
न्यायसिन्धौ.
इत्थं विरोधविमुखा ननु सूरिपक्षा नो ज्ञस्य मोदमिह कस्य ददत्यल्पम् ॥ ९९३ ॥ यस्य कार्यमिह तत्तत इष्टमन्य
च्छाद्मस्थिकं भवतु तच्च तदन्यकालम् । ज्ञानेन तुल्यसमयं त्विह दर्शनं स्यात् स्वाभाव्यतो रविगताविव तापदीप्ती ॥ ९९४ ॥ नैवेह जं समयमित्यपि सूत्रमन्यै
र्वाच्यं विघातकतया समयस्य यस्मात् ॥ तुल्यार्थतैव प्रमिता समयार्थता नो
तत्त्वेऽर्हतो नहि भवेदुभयस्य योगः ॥ ९९५ ॥ हेत्वोस्तदावरणकर्म विनाशयोश्च
स्याद्यौगपद्यबलतोऽपि च यौगपद्यम् ॥
नात्रानयोर्मिथ उपैमि च हेतुभावं
छद्मस्थवद्भवतु येन न यौगपद्यम् ॥ ९९६ ॥
यत्साद्य पर्यवसितत्वविधायि सूत्रं
तद्यौगपद्यमत एव भवेद्यथार्थम्
द्रव्यादिगोचरतयाऽस्य गतिर्न
युक्ताप्रश्नोत्तरे अपि यतो न तथा प्रतीते ।। ९९७ ॥
इथं प्ररूपयति युक्तिकदम्बमत्र वादी विपक्षमतखण्डनमल्लमस्लः । तत्पक्षमागमविरोधमहाप्रचण्ड
वातेः क्षिपन्ति जिनभद्रमुखाश्रुतज्ञाः ॥९९८॥