SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (१६८) न्यायसिन्धौ. इत्थं विरोधविमुखा ननु सूरिपक्षा नो ज्ञस्य मोदमिह कस्य ददत्यल्पम् ॥ ९९३ ॥ यस्य कार्यमिह तत्तत इष्टमन्य च्छाद्मस्थिकं भवतु तच्च तदन्यकालम् । ज्ञानेन तुल्यसमयं त्विह दर्शनं स्यात् स्वाभाव्यतो रविगताविव तापदीप्ती ॥ ९९४ ॥ नैवेह जं समयमित्यपि सूत्रमन्यै र्वाच्यं विघातकतया समयस्य यस्मात् ॥ तुल्यार्थतैव प्रमिता समयार्थता नो तत्त्वेऽर्हतो नहि भवेदुभयस्य योगः ॥ ९९५ ॥ हेत्वोस्तदावरणकर्म विनाशयोश्च स्याद्यौगपद्यबलतोऽपि च यौगपद्यम् ॥ नात्रानयोर्मिथ उपैमि च हेतुभावं छद्मस्थवद्भवतु येन न यौगपद्यम् ॥ ९९६ ॥ यत्साद्य पर्यवसितत्वविधायि सूत्रं तद्यौगपद्यमत एव भवेद्यथार्थम् द्रव्यादिगोचरतयाऽस्य गतिर्न युक्ताप्रश्नोत्तरे अपि यतो न तथा प्रतीते ।। ९९७ ॥ इथं प्ररूपयति युक्तिकदम्बमत्र वादी विपक्षमतखण्डनमल्लमस्लः । तत्पक्षमागमविरोधमहाप्रचण्ड वातेः क्षिपन्ति जिनभद्रमुखाश्रुतज्ञाः ॥९९८॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy