SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥ज्ञानदर्शनयोयौंगपक्षादिविचारः ॥ (१६७) Anna-numan द्वैविध्यमस्य पुनराहतसम्प्रदाये ॥ तत्रादिमं भवति सांव्यवहारकाख्यम् ।। स्यात्पारमार्थिकमनन्यसहायजीवापेक्षानिजावरणकर्मलयादितोऽन्यत् ॥९०८॥ साकल्यवद्विकलतावदिति द्विधाऽन्त्यं, स्यानिनिजावरककर्मलयात्तु तत्र ॥ यद्रव्यपर्ययसमग्रप्रकाशशालि तत्केवलं प्रथममादिमदक्षयश्च ॥९०९॥ तज्ज्ञानदर्शनभिदा द्विविधं बुधेन्द्र रुक्तं समग्रनिजगोचरभाजि पूज्यैः ।। स्वस्वस्वभावबलतो व्यवधान शून्यमुत्पत्तिमनवति तत्परहेतुशून्यम् १९१०।। ग्राह्यक्षयोदयवशात्तु कथञ्चिदस्य नाशोदयावपि मतो जिनसम्प्रदाये ॥ .. उत्पत्त्यवस्थितिलयान्वयितापि सत्ता युज्येत तेन ननु तत्र न चान्यथा सा ॥९११॥ तञ्च द्वयं युगपदेव समामनन्ति श्रीमल्लवादिप्रमुखा व्यवहारमाप्ताः ॥ ... शुद्धर्जुसत्रमुपगम्य द्वयं क्रमोत्थं प्राहुश्रुतैकरसिका जिनभद्रमुख्याः ॥९१२॥ एकन्तु सङ्ग्रहनयस्य समाश्रयेण वादी समादिशति योक्तिकसिद्धसेनः ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy