________________
॥ सप्तभङ्गीविचारः॥
(२०५)
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
एकान्तवस्तुनि भवेद्यदि शक्तियोगो
नो तावता भवतु तस्य निराक्रियाऽत्र ॥ स्याहादभूषितपदार्थकदम्बकेषु
नो कश्चिदप्यनुपपन्नतयास्ति भावः ॥११७॥ अर्थप्रकाशजनकत्वमनन्यलभ्यं स्वाभाविकं भवति दीपवदस्य किन्तु ॥ याथार्थ्यतादिघटना गुणदोषजन्या
स्याच्च प्रणेतृपुरुषादिपरव्यपेक्षा ॥११॥ एकान्तवादिवचनं तत एव सप्त- ........ .
भङ्गात्मकत्वविरहान्न यथार्थरूपम् ॥ स्याहादलाञ्छितपदार्थमतिप्रवीणा
मोनात्मना परिणता विह सप्तभङ्गी ॥११९॥ सा प्रश्नतो विधिनिषेधनयोविवेकसामस्त्यतो विविधकल्पनयाऽविरोधात् ॥ स्यात्कारलाञ्छितवचोघटनाऽत्र यस्मात्
स्यात्सप्तधैकविषये प्रतिधर्ममेव ॥१२०॥ वाक्येऽवधारणमनुक्तमपीष्यते झैस्स्यादन्यथाऽनभिमतार्थनिवारणं नो । तत्त्वे निरर्थकतया जलताडनादि
तुल्यं बुधः क इह तन्तु वदेत्परार्थम् ॥१२१॥ कुम्भोऽस्ति नास्त्युत किमित्यपरेण पृष्टो . वाद्यस्ति नाऽस्त्युभयमेव वदन् प्रमाता ॥