SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तभङ्गीविचारः॥ (२०५) wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww एकान्तवस्तुनि भवेद्यदि शक्तियोगो नो तावता भवतु तस्य निराक्रियाऽत्र ॥ स्याहादभूषितपदार्थकदम्बकेषु नो कश्चिदप्यनुपपन्नतयास्ति भावः ॥११७॥ अर्थप्रकाशजनकत्वमनन्यलभ्यं स्वाभाविकं भवति दीपवदस्य किन्तु ॥ याथार्थ्यतादिघटना गुणदोषजन्या स्याच्च प्रणेतृपुरुषादिपरव्यपेक्षा ॥११॥ एकान्तवादिवचनं तत एव सप्त- ........ . भङ्गात्मकत्वविरहान्न यथार्थरूपम् ॥ स्याहादलाञ्छितपदार्थमतिप्रवीणा मोनात्मना परिणता विह सप्तभङ्गी ॥११९॥ सा प्रश्नतो विधिनिषेधनयोविवेकसामस्त्यतो विविधकल्पनयाऽविरोधात् ॥ स्यात्कारलाञ्छितवचोघटनाऽत्र यस्मात् स्यात्सप्तधैकविषये प्रतिधर्ममेव ॥१२०॥ वाक्येऽवधारणमनुक्तमपीष्यते झैस्स्यादन्यथाऽनभिमतार्थनिवारणं नो । तत्त्वे निरर्थकतया जलताडनादि तुल्यं बुधः क इह तन्तु वदेत्परार्थम् ॥१२१॥ कुम्भोऽस्ति नास्त्युत किमित्यपरेण पृष्टो . वाद्यस्ति नाऽस्त्युभयमेव वदन् प्रमाता ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy