________________
विषया:
दर्शितम्
॥ विषयानुक्रमणिका ॥
(१५)
श्लोक.
६१९-२२
६१८-१९ ( निष्टङ्कितम्
६२१
शब्दवृत्तेर्गौणत्वेऽप्यबाधित्वादनुमानस्य प्रामाण्यं पक्षधर्मताया अनुमित्यनङ्गत्वेन पक्षप्रयोगस्य गौणत्वादिविकल्प नमनवस रोपहतमेवेति दर्शितम् पक्षधर्मताय। अनुमित्यनङ्गत्वं व्यवस्थापितम् ६२२-२६ सामान्यविशेषोभयात्मकस्य साध्यत्वेन न चाचकदोपावकाश इति दर्शितम् ६२७ ( दर्शिता ६२८-६३१ अनुमितेः सम्भावनात्वे तत्र संवादाभिमानास्प्रामाण्याभिमानस्यासम्भवः प्रदर्शितोऽनुमितेरावश्यकता च (६३२ सम्भावनायां प्रमात्वस्य स्वसंविदितत्वासम्भवः प्रदर्शितः सामान्यस्य सत्वं व्यवस्थाप्य तद्विषयत्वेनानुमानस्य प्रामाण्यं दर्शितम्
६३३
चार्वाकमते संशयात्मिकायाः सम्भावनाया उत्पत्यस•
म्भवे उत्पादितः
अनुमितेः स्मृतित्वमपाकृतम् असन्ख्यातिं निरस्यानुमितित्वस्य तदुपनीतत्वं निराकृतं प्रत्यक्षत्वस्यासत्वमापादितञ्च सविकल्पस्याप्रमात्वे प्रत्यक्षत्वस्यासिद्धिरुपदर्शिता अनुमितित्वस्य मानसत्वव्याप्यत्वमपाकृतम् आत्मवादेर्देहगतत्वे चाक्षुषत्वप्रसञ्जनम्
६३७-६३९ ६४० ६४१.६४५
६४६
६३४-६५५
६३६
६४७.४९
आत्मत्वस्य देहगतत्वे संयोगसन्निकर्षाकल्पनलाघवस्य स्वमतेन भ्यायमतेन च खण्डनम् वृश्चिकदृष्टान्तेन ज्ञानस्य विजातीयहेतुभवन्वेऽप्येकजात्यमित्यस्य खण्डनम् ६५०-६५१ अभ्यासस्यैवैकस्य ज्ञानसामान्ये हेतुत्वं व्यवस्थापितम् देहवृद्धया नियमेन चैतन्यवृद्धे देहविकाराश्चैतन्यधिका
( ६५२-६५४
रस्य च खण्डनम्
१५५-३५७
६५८-६५९
देहस्य चैतन्ये स्मृत्यनुपपत्तिरुपपादिता कार्मणशरीरसिद्धिरुपदर्शिता
६६०-६६१
बालस्य स्तन्यपाने प्रवृतिः पूर्वभवसंस्काराधीनैव न तु स्वभावादित्युपपादितम्
६६२-६६७
कार्यकारणभावव्यवस्थापनम्
६६८-६७०
त्रित्वादिदृष्टान्तेन प्रत्येकावृत्तेरपि चैतन्यस्य भूतसमु
मुदायवृत्तित्वमित्यस्य खण्डनम्
६७१-६७४