________________
(१६)
न्यायसिन्धोः
विषय:
श्लोकः
देहे चैतन्यस्य व्यासवृज्यत्तित्वादिविकल्पनेन खण्डनमू६७६ मृतशरीरे प्राणाभावाश्चैतन्याभाव इत्यस्य खण्डनम् ६७७-७८ मृतशरीरे चार्वाकमते चैतन्यापत्ते ठीकरणम् ६७९-८२ व्याप्ति विना प्रसङ्गस्यापि न प्रवृत्तिरिति दर्शितम् ६८६ साङ्ख्यमतप्रदर्शनम्
६८४
६८५
६८६-६८७
६८८
तत्र प्रकृतिस्वरूपोपवर्णनम् बुद्धे महत्तत्वस्य स्वरूपोपवर्णनम् ज्ञानस्य प्रमायाश्च स्वरूपोपदर्शनम् बुद्धिपुरुषयोरन्योन्यस्मिन्प्रतिबिम्वनतश्चैतन्यकर्तृत्वयोरु
पदर्शनम् ६८९ ( भोक्तृवादयश्चोपदर्शिताः ६९० पवन्धन्यायेन कार्यार्थ बुद्धिपुरुषयोरन्योन्यापेक्षापुरुष पुरुषस्य न संसरापवर्गों किन्तु प्रकृतेरेवेति दर्शितम् ६९१ पञ्चविंशतितत्वानि कपिलसम्मतान्युपदर्शितानि ६९२-९५ पञ्चविंशतितत्वज्ञानस्य मुक्तिः फलतयोपवर्णिता
६९६
६९७
६९८
साङ्ख्यमत खण्डनम् तत्र सत्कार्यवादस्य खण्डनम् साङ्ख्यनामसत्कार्यवादनिराक्रिया न स्याद्वादे किन्तु न्यायमत एवेति दर्शितम्
६९९
घटादीनां सत्वगुणादितृतयात्मत्वस्यापाकरणम् ७००-७०१ सुखाद्यात्मकस्य बाह्यस्य बुद्धौ प्रतिविम्बनतः सातादिनियतपरिणामस्यापाकरणम् ७०२-३ स्वतुल्यबहिरर्थगुणव्यपेक्षाबुद्धेः सातादिनियतपरिणतिरित्यस्य खण्डनम् ७०४-६ (परिणामोपपादनस्य खण्डनम् ७०७ बाह्यस्य स्त्रद्रष्टृपुरुषभेदाद् भेदमुपगम्य सातादिनियतबुद्धौ वैचित्र्यतः सातादिनियतपरिणामसम्भवाद्वाह्यस्य सुखाद्यात्मकत्वोपगमो न कार्य इति दर्शितम् ७०८-१० आत्मन एव कर्तृत्वादिकं नतु प्रकृत्यादिकल्पनेन कृत्यमिति दर्शितम् आत्मनिदुःखाद्यसम्मव आशङ्कय परिहृतः सत्या अपि बुद्धेर्यथा न मुक्तौ कार्ययोगस्तथा स्वाभा विकस्यापि दुःखादेर्न मुक्तौ सम्मव इति प्रतिपादितम् ७१५-१६) अत्र ७१७ एतदङ्कस्थाने ७१८ एतदविन्यासो मुद्रणदोषादेकमग्रेऽपि
कार्मणस्यैव भङ्गयन्तरेण लिङ्गतयाऽभ्युपगमनं लिङ्गकार्म
७११
७१२-१४