________________
(२१२)
न्यायसिन्धौ.
A
vavAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAN........AnnAAAA
द्रव्यादिगं प्रमितितोऽवगतं तदेव
नो तार्किकादिभिरभीष्टमनन्यसिद्धम् ॥१५५॥ तैर्जात्यखण्डसमभावविभिन्नमात्रेऽ
वच्छिन्नतानियममात्रबलाद्घटादौ ॥ सामान्यमभ्युपगतं ननु वृत्तिताद्यवच्छेदकं न तु जिनाभिमतं तदेव ॥१५६॥ अव्याप्यवृत्तिघटना ननु यादृशस्या
वच्छेदकस्य मननादभिमन्यते तैः ॥ अस्तित्वधर्मभजनापि च तादृशेनावच्छेदकेन प्रमिता जिनसम्प्रदाये ॥१५७॥ तैः किन्तु देशसमयद्वयमात्रमेवा
वच्छेदकं प्रथितमोशमाहर्तस्तु ॥ धर्मादयोऽप्यभिमता अनुभूतिसिद्धा
एतादृशा इति कथं मतयोन भेदः ॥१५८॥ वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा.
स्तित्वन्तदापि न च दोषगणप्रचारः ॥ तवृत्तिता भवति तेन निरूपिताप्य
वच्छेद्यभावनियताऽनुमता परैस्तु ॥१५९।। व्याप्तिस्वरूपमननावसरे हि सार्व
भौमैः प्रदर्शितमिदं वचनान्तरेण ॥ तद्युक्तितो भवति देश इव स्वकाले वृत्तित्वमस्तिपदवाच्यमदुष्टमेव :११६०॥