SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ (२१२) न्यायसिन्धौ. A vavAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAN........AnnAAAA द्रव्यादिगं प्रमितितोऽवगतं तदेव नो तार्किकादिभिरभीष्टमनन्यसिद्धम् ॥१५५॥ तैर्जात्यखण्डसमभावविभिन्नमात्रेऽ वच्छिन्नतानियममात्रबलाद्घटादौ ॥ सामान्यमभ्युपगतं ननु वृत्तिताद्यवच्छेदकं न तु जिनाभिमतं तदेव ॥१५६॥ अव्याप्यवृत्तिघटना ननु यादृशस्या वच्छेदकस्य मननादभिमन्यते तैः ॥ अस्तित्वधर्मभजनापि च तादृशेनावच्छेदकेन प्रमिता जिनसम्प्रदाये ॥१५७॥ तैः किन्तु देशसमयद्वयमात्रमेवा वच्छेदकं प्रथितमोशमाहर्तस्तु ॥ धर्मादयोऽप्यभिमता अनुभूतिसिद्धा एतादृशा इति कथं मतयोन भेदः ॥१५८॥ वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा. स्तित्वन्तदापि न च दोषगणप्रचारः ॥ तवृत्तिता भवति तेन निरूपिताप्य वच्छेद्यभावनियताऽनुमता परैस्तु ॥१५९।। व्याप्तिस्वरूपमननावसरे हि सार्व भौमैः प्रदर्शितमिदं वचनान्तरेण ॥ तद्युक्तितो भवति देश इव स्वकाले वृत्तित्वमस्तिपदवाच्यमदुष्टमेव :११६०॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy