________________
(१३४)
न्यापसिन्यौ.
एवं स्थिते तु पुरुषा बहवः किमर्थमिष्टास्त्वया प्रकृतिवत्किमु नैक एव ॥७२६॥ एकोऽप्युपाधिविगमात् कचिदेव मुक्तो
दुःखादियोगविगमोएि तथा क्वचित्तु ॥ बिम्बादिकल्पनमपि प्रतिदेहमेव
भिन्नं भविष्यति विभोः पुरुषस्य यस्मात् ७२७ किञ्च स्वतोऽस्य विषयेण न चास्ति सङ्गो
बुद्ध्यादिकल्पनमतो भवता न्यगादि ॥ मुक्तौ तुबुद्धिविगमाजडतैव तस्य
ह्यर्थप्रबोधविरहे न निजप्रकाशः ॥७२८॥ सङ्घातरूपमखिलञ्च परार्थमेव
दृष्टं यतश्शयनभोजनचन्दनादि । तस्मात्प्रधानमहदादि तदात्मकं सदात्मानमन्यमनुमापयतीति तत्र ॥७२९॥ आत्मा परस्तव मतो विभुताविधाऽनेकात्मको भवतु तेन परस्ततोऽपि ॥ पूर्वप्रदर्शितदिशा स्वपरस्तथा च नेवानवस्थितिभयात्पुरुषप्रसिद्धिः ॥७३०॥ त्रैगुण्यमेव यदि हेतुतया मतन्ते तन्नात्मवृत्ति तत एव परो न तस्मात् ॥ आत्माऽपि तर्हि तव नैव परः प्रसिद्धयेत् ॥ प्रैगुण्यशन्य इह योऽभिमतस्ततः सः ॥७३१॥