SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ बौद्धोक्तनिर्विकल्पकप्रामाण्यापाकरणम. (१३) तत्पारमार्थिकमिदं शपथैकगम्यं मानत्वलक्षणमविज्ञजनोपगम्यम् ॥६१॥ अर्थोपदर्शकतयाऽथ निरंशबोधो मानं विकल्पनधियो जननात्तथा च ॥ द्वारं सदेव सविकल्पकमत्र मानं __क्लप्तं निरंशमतितो व्यवहारकाले ॥२॥ यद्यर्थगोचरतयाऽभिमतो विकल्पः स्यात्तर्हि तस्य जननादुपदार्शका धीः ॥ यस्मान्न संशयविपर्ययकारणं धो मानं तथा च सविकल्पकमेव तत्वम् ॥६३॥ सामान्यगोचरतया यदि मानताऽस्य सद्गोचरत्वविगमान्न तव प्रसिद्धा व्यापारताऽपि तत एव निरंशबुद्धे स्स्यादस्य नैव विपरीतमतेरिवार्थे ॥४॥ नो दृश्यकल्प्यविषया मतिरस्ति काचि द्भेदेऽप्यभेदघटनाऽत्र यया भवेत्ते ॥ नारोपितो भवति कोऽपि प्रभुः क्रियायां तृष्णा कृशा भवति किं मृगतृष्णिकातः ॥६५॥ किञ्चाक्षजात्र सविकल्पकबुद्धिरेव । नेष्टा कुतो भवतु येन निरंशबुद्धः ॥ तद्धारतो नियतगोचरमानता ते मानप्रसिद्धिपदवीमवलम्बमाना ॥६६॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy