________________
॥ मीमांसकमतेप्रमाणाद्यसिद्धिप्रतिपादनम् ॥
(८३)
नो तत्स्वभावशरणेन पदप्रसारो
युक्तोऽत्र युक्तिशरणैकप्रकल्प्यरूपे ॥ प्रत्यक्षसिद्धिविषये खलु तत्र तस्या
पत्तितो भवति कल्पनमत्र नैवम् ॥४४५॥ व्यापार एष किमु जन्यतया मतस्ते
किं वा न जन्य इति नात्र तृतीयकल्पः ॥ आये न हेतुमनपेक्ष्य भवेच्च जन्म निर्हेतुकस्य नियमो नहि युज्यते यत् ॥४४॥ व्यापारयुक्त इह चेद्यदि तस्य हेतु
स्तत्राप्यपर्यवसितिर्भवतामवार्या ॥ व्यापारमुक्तमपि तजनकम्मतञ्चेत्
तस्येव तर्हि नहि कस्पनमर्थवत्स्यात् ॥४४७॥ अन्त्ये सदैव विषयावगतिः प्रसक्ता
आत्मो तदन्वित इहास्ति सदा प्रमाता ॥ अन्धोऽपि पश्यतु घटादिपदार्थराशीन् नेत्रादिकं विफलमेव तव प्रसक्तम् ॥४४८॥ भट्टेन किञ्च स हि नेन्द्रियगोचरस्तु
प्रोक्तोऽनुमाविषय एव मतस्तथा च ॥ स्याज्ज्ञातताऽनुमितिहेतुरथास्य किंवा
ज्ञप्तिस्तु तेन जनिता प्रथमो न युक्तः ॥४४९ ज्ञानस्य बाह्यविषयेण न चास्ति बन्धो नो तं विना नियतबाह्यगता तु सा स्यात् ॥