SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ बौडोक्तदूषणपरिहारः (११) संवेदनं स्वत इह प्रमितौ समर्थ नो सम्मतं क्षणिकतायनुमाप्रणेतुः ॥५०॥ यस्मात् क्षणक्षयितया सकलाक्षबुद्धि नीलादिकन्तु विषयीकुरुते मतेऽस्मिन् ॥ सा साधयेद्यदि विक पमतिं विनार्थ सत्त्वेन कः क्षणिकताऽनुमया तवार्थः ॥५१॥ स्यात् स्वानुरूपसविकल्पकसंविधाना न्मानत्वमस्य न च सोऽप्यनुभूयमानः ॥ संवेदनात्स्वत इहापि यदि प्रसिद्धिः किं स्यात् तदा क्षणिकताऽवगता न तेन ॥५२॥ तस्यानुरूपसविकल्पकबोधतश्चेत् सिद्धिस्तदा किमनवस्थितिरत्र ते नो ॥ तस्मात्त्वयाऽनुमितितोऽत्र निरंशबुद्धे स्स्यात्साधनं तदपि नैव विचारमार्गे ॥५३॥ यजायतेऽत्र सविकल्पकबुद्धि काले तन्निर्विकल्पकमिति प्रमिता यदि स्यात् ।। व्याप्तिस्तदोऽक्षजधियोऽनुमितिप्रसिद्धं ___ स्यानिर्विकल्पकमतित्वमिमां विना नो ॥५४॥ तत्राश्वकल्पनधियस्तमये त्वयोक्ता बुद्धिगवादिविषया नियमप्रसिद्धयै ॥ दृष्टान्तभावममलं प्रतिपद्यते नो सिद्धिर्यतो न सुगताऽनुमतापि तस्याः ॥५५॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy