________________
( ६ )
न्यायसिन्धौ.
ज्ञेये मतौ मतिमति प्रविभक्तमेव योग्यत्वमिष्टमिह जनमतानुगानाम् ॥ कार्यैकगम्यमिदमत्र ततो न कार्यः प्रश्नो विकल्परसिकैर्विबुधैरसारः नात्र प्रभाकरमतेन समानताऽपि शङ्कया यतो हि गुरुणा व्यवसाय एव ॥ प्राधान्यतो घट इति प्रतिपादितोऽत्र
जानाम्यहं घटमिति प्रविभाग एषः ॥ २५ ॥
॥२४॥
एतेन चेत् स्वविषयत्वमिह प्रसिद्धं
स्यात् स्वप्रकाश उपदर्शितमानतस्ते ॥ तस्य प्रथा यदि तदा विषयत्वसिद्धिरित्थन्निरस्त इतरेतरसंश्रयोऽपि किञ्चास्य बोधविषयत्वमपेक्ष्य बोधो न स्वप्रकाश उदितोऽभिनवे तु तन्त्रे ॥ सत्ता यथाऽपरत एव सती तथैव
बोधोऽवभासत इति प्रथितन्तु तेन ॥२७॥
ज्ञानस्य धीरपि भवेन्न परप्रकाशे
॥ २६ ॥
यस्माद् विशेषणमतिर्जनिका मता ते ॥ पूर्व विशिष्टमतितः प्रकृते तु तस्या
नो सम्भवो भवति दोषवितानयोगात् ||२८||
अर्थे यतोऽक्षघटना प्रथमक्षणे स्याजज्ञानं घटादिविषयं तदनन्तरन्ते ॥