SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ॥शून्यवादिमतप्रदर्शनम् ॥ (५१) संवाद्यबुद्धिजननं प्रथमे न युक्तं संवादकात् क्वचिदसौ न च दृष्टपूर्वम् । अन्त्येऽतिरिक्तजननेऽपि न पूर्वबुद्धौ व्यावर्तकं भ्रममतेरभवच्च किश्चित् ॥२६९॥ यश्चोपकार उपदर्शितबुद्धितोऽभूत् संवाद्यबुद्धयसमकालतयैव नास्याः॥ भिन्नस्स वा किमपि तत्र करोति नो वा तत्रानवस्थितिघटा प्रथमेऽनिवार्या ॥२७०॥ अन्त्ये विशेषविरहाद्धमतुल्यतैवासम्बन्धतो भवति तेन हि पूर्वबुद्धेः ॥ अन्त्ये विशेषविरहाभ्रमतुल्यतैव संवादकात् किमपि न क्रियते यतोऽस्याः॥२७१॥ अर्थे फलं किमपि किञ्च करोति बोधो नो वा करोति यदि किं व्यतिरिक्तमर्थात् ॥ अर्थस्वरूपमुत वा प्रथमेऽनवस्था पूर्वप्रदर्शितदिशाऽत्र दुरुद्धरैव ॥२७२॥ अन्त्ये यथार्थजननं प्रमया तथैव भ्रान्त्यापि किन्न न विशेष इहास्ति कश्चित् ॥ बोधः फलं किमपि नार्थगतं विदध्या दन्त्ये यदा न नियमोऽपि तदा कथञ्चित्॥२७३ ज्ञाने घटायपि करोति यदा विशेषो भिन्नेऽनवस्थितिरिहापि च पूर्वनीत्या ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy